Skip to main content

Synonyma

taila-adbhiḥ
smíchaný s olejem — Śrīmad-bhāgavatam 10.5.12
taila-yantra-akṣa-vat
jako osa lisu na olej — Śrīmad-bhāgavatam 5.21.14
taila-bhañjana
rozbití nádoby s olejem — Śrī caitanya-caritāmṛta Antya 20.120
taila bhāṅgi'
když rozbil nádobu s olejem — Śrī caitanya-caritāmṛta Antya 12.120
taila-yantra-cakra-vat
jako kolo lisu na olej — Śrīmad-bhāgavatam 5.21.13
candana-ādi taila
olej získaný ze santálového dřeva a jiných látek — Śrī caitanya-caritāmṛta Antya 12.102
candana-ādi-taila
vonný santálový olej — Śrī caitanya-caritāmṛta Antya 12.105
taila diyā
s olejem — Śrī caitanya-caritāmṛta Madhya 4.62
taila-gandha
vůni oleje — Śrī caitanya-caritāmṛta Antya 12.114
su-gandhi taila
vonného oleje — Śrī caitanya-caritāmṛta Antya 12.107
vonný olej — Śrī caitanya-caritāmṛta Antya 12.108
taila-kalasa
nádobu s olejem — Śrī caitanya-caritāmṛta Antya 12.119
taila-mardana
masáž olejem z hořčičných semínek. — Śrī caitanya-caritāmṛta Madhya 25.206
taila
a oleje — Śrīmad-bhāgavatam 10.5.7
olej — Śrī caitanya-caritāmṛta Ādi 13.110, Śrī caitanya-caritāmṛta Madhya 4.60, Śrī caitanya-caritāmṛta Antya 12.103, Śrī caitanya-caritāmṛta Antya 12.104, Śrī caitanya-caritāmṛta Antya 12.104, Śrī caitanya-caritāmṛta Antya 12.109, Śrī caitanya-caritāmṛta Antya 12.111, Śrī caitanya-caritāmṛta Antya 12.116, Śrī caitanya-caritāmṛta Antya 12.116, Śrī caitanya-caritāmṛta Antya 12.118
olejem — Śrī caitanya-caritāmṛta Antya 18.100