Skip to main content

Synonyma

tṛtīya-caraṇe
ve třetím řádku — Śrī caitanya-caritāmṛta Ādi 16.74
tṛtīya divase
třetí den. — Śrī caitanya-caritāmṛta Antya 2.51
třetího dne — Śrī caitanya-caritāmṛta Antya 12.121
tṛtīya divasera
třetího dne — Śrī caitanya-caritāmṛta Antya 3.247
tṛtīya prahara haila
nastalo odpoledne — Śrī caitanya-caritāmṛta Antya 5.64
tṛtīya paricchede
ve třetí kapitole — Śrī caitanya-caritāmṛta Ādi 17.315, Śrī caitanya-caritāmṛta Madhya 25.245
tṛtīya prahara
třetí část dne, odpoledne. — Śrī caitanya-caritāmṛta Madhya 14.233
brzké odpoledne — Śrī caitanya-caritāmṛta Antya 10.75
tṛtīya prahare
odpoledne — Śrī caitanya-caritāmṛta Madhya 1.99
před polednem — Śrī caitanya-caritāmṛta Madhya 6.37
tṛtīya-prahare
okolo třetí hodiny — Śrī caitanya-caritāmṛta Madhya 9.185
odpoledne — Śrī caitanya-caritāmṛta Madhya 18.81
tṛtīya-puruṣa
třetí Osobnost — Śrī caitanya-caritāmṛta Madhya 20.294
tṛtīya ślokete
ve třetím verši — Śrī caitanya-caritāmṛta Ādi 1.24
tṛtīya
třetí — Śrī caitanya-caritāmṛta Ādi 1.65-66, Śrī caitanya-caritāmṛta Ādi 2.43
třetího — Śrī caitanya-caritāmṛta Ādi 1.104, Śrī caitanya-caritāmṛta Ādi 2.4, Śrī caitanya-caritāmṛta Ādi 3.3, Śrī caitanya-caritāmṛta Ādi 4.159, Śrī caitanya-caritāmṛta Ādi 10.96
tṛtīya vatsare
třetí rok — Śrī caitanya-caritāmṛta Madhya 16.12