Skip to main content

Synonyma

tīrtha-padaḥ
Nejvyššího Pána, Osobnosti Božství, u jehož lotosových nohou leží všechna svatá poutní místa — Śrī caitanya-caritāmṛta Madhya 8.72
tīrtha-patha
cesty k různým poutním místům — Śrī caitanya-caritāmṛta Madhya 7.17
puṇya-tīrtha
ti, kteří jsou očištěni od všech nectností — Śrīmad-bhāgavatam 1.2.16
tīrtha-pāda
Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 4.6.24, Śrīmad-bhāgavatam 4.12.49-50
u jehož lotosových nohou leží všechna svatá poutní místa — Śrīmad-bhāgavatam 8.17.8
pāda-tīrtha
voda, která myla jejich nohy — Śrīmad-bhāgavatam 4.22.11
tīrtha-pādaḥ
Pán, Jehož lotosové nohy jsou zdrojem všech ctností a svatosti — Śrīmad-bhāgavatam 1.6.33
tīrtha-pādīya
ve vztahu k nohám velkých světců — Śrīmad-bhāgavatam 4.22.11
tīrtha-samaye
v době koupele na svatých místech — Śrīmad-bhāgavatam 7.8.44
sarva-tīrtha
všechna poutní místa — Śrī caitanya-caritāmṛta Madhya 1.32, Śrī caitanya-caritāmṛta Madhya 17.16
tīrtha-saṁsevayā
uctíváním svatých míst — Śrīmad-bhāgavatam 9.15.41
tīrtha-sevayā
navštěvováním posvátných míst — Śrīmad-bhāgavatam 3.20.4
tīrtha-sthāna
svatá poutní místa. — Śrī caitanya-caritāmṛta Madhya 17.190
su-tīrtha
nejlepší poutní místo — Śrīmad-bhāgavatam 3.16.6
tīrtha-tame
který je nejlepším ze všech poutních míst — Śrīmad-bhāgavatam 5.24.19
tīrtha-vit
ten, který ví jak, kdy a kde dávat milodary. — Śrīmad-bhāgavatam 1.12.14
tīrtha-yātrāyām
při svém cestování po různých poutních místech — Śrīmad-bhāgavatam 1.13.1
tīrtha
svatá poutní místa — Śrīmad-bhāgavatam 1.13.10, Śrī caitanya-caritāmṛta Ādi 1.63, Śrī caitanya-caritāmṛta Madhya 7.28, Śrī caitanya-caritāmṛta Madhya 7.32, Śrī caitanya-caritāmṛta Madhya 10.11
poutní místo — Śrīmad-bhāgavatam 1.13.59, Śrīmad-bhāgavatam 1.19.8
posvátné místo — Śrīmad-bhāgavatam 2.1.16
poutní místa — Śrīmad-bhāgavatam 3.1.18, Śrī caitanya-caritāmṛta Ādi 10.87, Śrī caitanya-caritāmṛta Madhya 9.4
pouť — Śrīmad-bhāgavatam 3.5.15, Śrī caitanya-caritāmṛta Madhya 5.18
čistá — Śrīmad-bhāgavatam 3.15.48
po svatých místech — Śrī caitanya-caritāmṛta Ādi 15.12
svatá místa — Śrī caitanya-caritāmṛta Madhya 1.172, Śrī caitanya-caritāmṛta Madhya 10.134, Śrī caitanya-caritāmṛta Antya 16.143
svatých míst — Śrī caitanya-caritāmṛta Madhya 9.3
posvátná místa — Śrī caitanya-caritāmṛta Madhya 9.304
svaté místo — Śrī caitanya-caritāmṛta Madhya 18.5
tīrtha-śravaḥ
stejně slavný jako poutní místo — Śrīmad-bhāgavatam 2.7.15
slavný jako konečné útočiště všech světců — Śrīmad-bhāgavatam 8.17.8
tīrtha-varam
nejlepší z posvátných míst — Śrīmad-bhāgavatam 3.21.45-47
tīrtha-yaśasam
sláva Pána — Śrīmad-bhāgavatam 3.28.18
tīrtha-yātrām
pouť na všechna svatá místa — Śrīmad-bhāgavatam 9.16.1
yaśaḥ-tīrtha-vare
pobývání na nejlepším ze svatých míst prostřednictvím naslouchání o transcendentálních činnostech Pána — Śrīmad-bhāgavatam 9.24.62
tīrtha-tīrtham
který posvěcuje posvátná místa — Śrī caitanya-caritāmṛta Ādi 5.141, Śrī caitanya-caritāmṛta Madhya 20.306
tīrtha-yātrāya
při poutní cestě — Śrī caitanya-caritāmṛta Madhya 1.223
při cestě po poutních místech — Śrī caitanya-caritāmṛta Madhya 5.59
tīrtha-vākya
slib daný na poutní cestě — Śrī caitanya-caritāmṛta Madhya 5.40
tīrtha-yātrā
putování po svatých poutních místech — Śrī caitanya-caritāmṛta Madhya 9.360
putování na různá poutní místa — Śrī caitanya-caritāmṛta Madhya 25.248