Skip to main content

Synonyma

bhoḥ sūta
ó sūtoŚrīmad-bhāgavatam 4.15.22
sūta gosāñi
Sūta Gosvāmī — Śrī caitanya-caritāmṛta Ādi 2.69
sūta-māgadha-vandibhyaḥ
sūtům (profesionálním přednášečům příběhů z minulosti), māgadhům (profesionálním přednášečům dějin královských rodů) a vandīm (přednášečům modliteb) — Śrīmad-bhāgavatam 10.5.15-16
sūta-putraḥ
Karṇa — Bg. 11.26-27
sūta romaharaṣaṇa
Romaharṣaṇa-sūta — Śrī caitanya-caritāmṛta Ādi 5.170
sūta
ó Sūto Gosvāmī — Śrīmad-bhāgavatam 1.1.7, Śrīmad-bhāgavatam 1.1.12, Śrīmad-bhāgavatam 1.1.15, Śrīmad-bhāgavatam 1.18.11, Śrīmad-bhāgavatam 2.3.20
ó Sūto — Śrīmad-bhāgavatam 1.4.9, Śrīmad-bhāgavatam 1.7.1, Śrīmad-bhāgavatam 2.10.48, Śrīmad-bhāgavatam 3.20.5
Sūta Gosvāmī — Śrīmad-bhāgavatam 1.6.37
profesionální dějepravci — Śrīmad-bhāgavatam 1.11.20
Sūto Gosvāmī — Śrīmad-bhāgavatam 2.3.14
vozatajové — Śrīmad-bhāgavatam 9.15.31
odborníci ve vyprávění historických příběhů — Śrīmad-bhāgavatam 10.5.5
sūta sūta
Ó Sūto Gosvāmī — Śrīmad-bhāgavatam 1.4.2
sūta-ādya
ó vy v čele se sūtouŚrīmad-bhāgavatam 4.15.26
śacī-sūta
syn matky Śacī — Śrī caitanya-caritāmṛta Madhya 6.258