Skip to main content

Synonyma

bhūta-sūkṣma-ādiḥ
jemné předměty smyslového vnímání — Śrīmad-bhāgavatam 3.5.32
bhūta-sūkṣma
smyslové předměty — Śrīmad-bhāgavatam 4.24.34
sūkṣma-dehaḥ
ve svém subtilnějším těle — Śrīmad-bhāgavatam 8.19.10
sūkṣma-dharma-marma
jemné nuance náboženství. — Śrī caitanya-caritāmṛta Madhya 11.112
sūkṣma dhūli
jemný prach — Śrī caitanya-caritāmṛta Madhya 12.93
dravya-sūkṣma-vipākaḥ
obětiny vkládané do ohně, například obilí smíchané s ghí — Śrīmad-bhāgavatam 7.15.50-51
sūkṣma-jīve
nerozvinuté živé bytosti — Śrī caitanya-caritāmṛta Antya 3.78-79
sūkṣma marma
jemnější principy — Śrī caitanya-caritāmṛta Antya 10.100
sūkṣma-mati
bystré inteligence — Śrī caitanya-caritāmṛta Antya 18.93
sthūla-sūkṣma
hrubohmotného i jemnohmotného — Śrī caitanya-caritāmṛta Madhya 21.39
sūkṣma
jemný — Śrīmad-bhāgavatam 1.2.33, Śrīmad-bhāgavatam 3.8.13, Śrī caitanya-caritāmṛta Madhya 13.25
a jemné — Śrīmad-bhāgavatam 2.2.30
předměty požitku — Śrīmad-bhāgavatam 3.27.14
velice jemné — Śrīmad-bhāgavatam 4.21.17
podrobně — Śrī caitanya-caritāmṛta Ādi 16.84
jemnou — Śrī caitanya-caritāmṛta Madhya 6.10, Śrī caitanya-caritāmṛta Madhya 15.219
jemného — Śrī caitanya-caritāmṛta Madhya 18.192
velmi jemná — Śrī caitanya-caritāmṛta Madhya 19.139, Śrī caitanya-caritāmṛta Madhya 19.140
jemné — Śrī caitanya-caritāmṛta Antya 13.18
velmi jemné — Śrī caitanya-caritāmṛta Antya 18.83
sūkṣma vastra
jemnou látku — Śrī caitanya-caritāmṛta Antya 13.7