Skip to main content

Synonyma

su-sādhavaḥ
ti, kdo mají vysoce pokročilé duchovní vědomí — Śrīmad-bhāgavatam 8.3.7
sādhavaḥ
očištění lidé, kteří jsou upřímní. — Śrīmad-bhāgavatam 1.5.11
čestný — Śrīmad-bhāgavatam 1.9.45
světci — Śrīmad-bhāgavatam 1.18.50, Śrīmad-bhāgavatam 3.14.46, Śrīmad-bhāgavatam 4.22.10, Śrīmad-bhāgavatam 4.29.39-40, Śrīmad-bhāgavatam 5.8.10, Śrīmad-bhāgavatam 6.1.17, Śrīmad-bhāgavatam 8.7.44, Śrīmad-bhāgavatam 8.20.7, Śrīmad-bhāgavatam 10.10.17, Śrī caitanya-caritāmṛta Ādi 1.62
řídí se písmy — Śrīmad-bhāgavatam 3.25.21
oddaní — Śrīmad-bhāgavatam 3.25.24, Śrīmad-bhāgavatam 5.19.24, Śrīmad-bhāgavatam 6.3.27, Śrīmad-bhāgavatam 6.9.39, Śrīmad-bhāgavatam 8.7.39
sādhuovéŚrīmad-bhāgavatam 4.4.12
svatí lidé — Śrīmad-bhāgavatam 4.6.48
které si přejí konat dobro — Śrīmad-bhāgavatam 4.20.3
všichni světci — Śrīmad-bhāgavatam 4.20.29
všechny velké duše — Śrīmad-bhāgavatam 4.21.21
všichni přítomní světci. — Śrīmad-bhāgavatam 4.21.45
všichni zbožní — Śrīmad-bhāgavatam 4.24.19
kvalifikovaní oddaní, prostí odporného chování — Śrīmad-bhāgavatam 5.5.2
obdařeni všemi dobrými vlastnostmi — Śrīmad-bhāgavatam 6.2.3
ti, kdo se vždy pěkně chovají (po všech stránkách dokonalí) — Śrīmad-bhāgavatam 7.9.54
se všemi dobrými vlastnostmi — Śrīmad-bhāgavatam 7.10.19
jejichž chování je neobyčejně vznešené — Śrīmad-bhāgavatam 7.11.4
čistí oddaní — Śrīmad-bhāgavatam 9.4.66, Śrīmad-bhāgavatam 9.4.68
svaté osoby — Śrīmad-bhāgavatam 9.9.6
oba jste svaté osoby — Śrīmad-bhāgavatam 10.4.23
ti, kdo byli čestní — Śrīmad-bhāgavatam 10.8.17
následují nařízení śāsterŚrī caitanya-caritāmṛta Madhya 22.81
kteří mají všechny dobré vlastnosti nebo kteří nehledají chyby v druhých — Śrī caitanya-caritāmṛta Madhya 22.82