Skip to main content

Synonyma

anubhava-ānanda-svarūpaḥ
jehož podoba oplývá blažeností a poznáním — Śrīmad-bhāgavatam 7.6.20-23
kevala-anubhava-ānanda-svarūpaḥ
Tvoje podoba je sac-cid-ānanda-vigraha a každého, kdo Tě vnímá, naplní transcendentální blaženost — Śrīmad-bhāgavatam 10.3.13
sarva-svarūpaḥ babhau
vytvořil vše dopodrobna, bez jediné změny, ze sebe sama. — Śrīmad-bhāgavatam 10.13.19
vastu-svarūpaḥ
substance — Śrīmad-bhāgavatam 6.9.38
svarūpaḥ
v podobě — Śrī caitanya-caritāmṛta Madhya 5.1
totožnost — Śrī caitanya-caritāmṛta Madhya 19.140