Skip to main content

Synonyma

aiśvarya-svabhāva
majestát a vlastnosti — Śrī caitanya-caritāmṛta Antya 5.83
bhakta-svabhāva
vlastnost čistého oddaného — Śrī caitanya-caritāmṛta Antya 3.213
přirozenost oddaného — Śrī caitanya-caritāmṛta Antya 4.129-130
bhāvera svabhāva
vlastnosti emotivní lásky — Śrī caitanya-caritāmṛta Antya 1.147
dakṣiṇa-svabhāva
pokorné povahy. — Śrī caitanya-caritāmṛta Antya 7.144
svabhāva-guṇe
přirozená vlastnost — Śrī caitanya-caritāmṛta Madhya 24.40
iṅhāra svabhāva
jeho vlastnosti — Śrī caitanya-caritāmṛta Antya 8.82
jīvera svabhāva
původní vlastnost všech živých bytostí — Śrī caitanya-caritāmṛta Madhya 24.201
para-svabhāva-karmāṇi
vlastnosti nebo činnosti druhých — Śrī caitanya-caritāmṛta Antya 8.78
karuṇa svabhāva
milostivé jednání — Śrī caitanya-caritāmṛta Madhya 18.42
kṛṣṇa-svabhāva
vlastnost Kṛṣṇy — Śrī caitanya-caritāmṛta Antya 3.213
mahānta-svabhāva
povaha svatých osob — Śrī caitanya-caritāmṛta Madhya 8.39
ninduka-svabhāva
pomlouvačné povahy — Śrī caitanya-caritāmṛta Antya 8.72
nārada-svabhāva
povaha Nārady — Śrī caitanya-caritāmṛta Madhya 14.216
prabhura svabhāva
vlastnosti Śrī Caitanyi Mahāprabhua — Śrī caitanya-caritāmṛta Madhya 25.8
premera svabhāva
povaha lásky k Bohu — Śrī caitanya-caritāmṛta Antya 20.28
purīra svabhāva
charakter Rāmacandry Purīho — Śrī caitanya-caritāmṛta Antya 8.73
pāmara-svabhāva
přirozeně hříšný — Śrī caitanya-caritāmṛta Antya 4.75
svabhāva
povaha — Śrīmad-bhāgavatam 3.29.7, Śrī caitanya-caritāmṛta Ādi 4.185, Śrī caitanya-caritāmṛta Ādi 7.83, Śrī caitanya-caritāmṛta Madhya 4.146, Śrī caitanya-caritāmṛta Madhya 7.72, Śrī caitanya-caritāmṛta Madhya 8.272, Śrī caitanya-caritāmṛta Madhya 10.13, Śrī caitanya-caritāmṛta Madhya 10.174, Śrī caitanya-caritāmṛta Madhya 12.31, Śrī caitanya-caritāmṛta Madhya 14.127, Śrī caitanya-caritāmṛta Madhya 14.141, Śrī caitanya-caritāmṛta Madhya 14.153, Śrī caitanya-caritāmṛta Madhya 14.163, Śrī caitanya-caritāmṛta Madhya 24.11, Śrī caitanya-caritāmṛta Madhya 24.104, Śrī caitanya-caritāmṛta Madhya 24.110, Śrī caitanya-caritāmṛta Madhya 24.200
povah — Śrī caitanya-caritāmṛta Ādi 4.79
charakteristiku. — Śrī caitanya-caritāmṛta Ādi 5.179
povahy — Śrī caitanya-caritāmṛta Ādi 7.11, Śrī caitanya-caritāmṛta Madhya 5.136
rysy. — Śrī caitanya-caritāmṛta Ādi 10.59
přirozenost — Śrī caitanya-caritāmṛta Ādi 17.196, Śrī caitanya-caritāmṛta Madhya 24.12
původní podobu. — Śrī caitanya-caritāmṛta Ādi 17.292
přirozené — Śrī caitanya-caritāmṛta Madhya 4.186
svou povahou — Śrī caitanya-caritāmṛta Madhya 8.111
přirozený sklon — Śrī caitanya-caritāmṛta Madhya 8.207
činnost — Śrī caitanya-caritāmṛta Madhya 9.28
povaha. — Śrī caitanya-caritāmṛta Madhya 9.110, Śrī caitanya-caritāmṛta Madhya 20.105, Śrī caitanya-caritāmṛta Antya 5.19
vlastnost — Śrī caitanya-caritāmṛta Madhya 9.127, Śrī caitanya-caritāmṛta Antya 3.59, Śrī caitanya-caritāmṛta Antya 3.267, Śrī caitanya-caritāmṛta Antya 5.78, Śrī caitanya-caritāmṛta Antya 5.83, Śrī caitanya-caritāmṛta Antya 8.17, Śrī caitanya-caritāmṛta Antya 9.24, Śrī caitanya-caritāmṛta Antya 15.80
rys — Śrī caitanya-caritāmṛta Madhya 11.135-136
přirozená emoce — Śrī caitanya-caritāmṛta Madhya 13.172
jak je zvykem — Śrī caitanya-caritāmṛta Antya 8.38
charakteristika — Śrī caitanya-caritāmṛta Antya 17.57
charakter — Śrī caitanya-caritāmṛta Antya 20.43
īśvara-svabhāva
vlastnosti Nejvyšší Osobnosti Božství — Śrī caitanya-caritāmṛta Madhya 18.119
vlastnost Nejvyšší Osobnosti Božství — Śrī caitanya-caritāmṛta Antya 1.107
vlastnost Nejvyšší Osobnosti Božství. — Śrī caitanya-caritāmṛta Antya 2.5-6
typická vlastnost Nejvyšší Osobnosti Božství — Śrī caitanya-caritāmṛta Antya 3.91