Skip to main content

Synonyma

śva-adaḥ
pojídač psů — Śrīmad-bhāgavatam 3.33.6, Śrīmad-bhāgavatam 6.13.8-9, Śrī caitanya-caritāmṛta Madhya 16.186, Śrī caitanya-caritāmṛta Madhya 18.125
sva-alaṅkaraṇa
svými ozdobami — Śrī caitanya-caritāmṛta Madhya 14.189
sva-caraṇa-amṛta
nektar útočiště u Mých lotosových nohou — Śrī caitanya-caritāmṛta Madhya 22.39
sva-antaḥ-sthena
sídlící v jejich srdcích — Śrī caitanya-caritāmṛta Ādi 1.63
v jejich srdci sídlící — Śrī caitanya-caritāmṛta Madhya 10.12
sídlícím v jejich srdcích — Śrī caitanya-caritāmṛta Madhya 20.57
sva-deha-antaḥ
ve vlastním těle — Śrī caitanya-caritāmṛta Madhya 24.156
masṛṇita-sva-antaḥ
co obměkčí srdce — Śrī caitanya-caritāmṛta Madhya 23.7
sva-ante
v Jejím srdci — Śrī caitanya-caritāmṛta Antya 1.151
sva-sva-prema-anurūpa
podle vlastní lásky — Śrī caitanya-caritāmṛta Ādi 4.143
śvā api
dokonce i pes — Śrī caitanya-caritāmṛta Ādi 9.1
śva-pākaḥ api
i když se narodil v rodině pojídačů psů — Śrī caitanya-caritāmṛta Madhya 19.74
sva-sukha-artha
pro svůj vlastní požitek — Śrī caitanya-caritāmṛta Ādi 4.204
sarva-sva-arthaḥ
všechny zájmy života — Śrī caitanya-caritāmṛta Madhya 20.347
sva-avalokanaiḥ
svými pohledy — Śrī caitanya-caritāmṛta Madhya 18.1
sva-aṁśa
osobních expanzí — Śrī caitanya-caritāmṛta Madhya 22.8
sva-aṁśa-vistāra
expanze Jeho osobních podob — Śrī caitanya-caritāmṛta Madhya 22.9
sva-aṅga-viśeṣa-ābhāsa-rūpe
v podobě určitého stínu svého vlastního těla — Śrī caitanya-caritāmṛta Madhya 20.273
sva-aṅke
v náručí — Śrī caitanya-caritāmṛta Antya 11.1
sva-bhakta-sahita
se svými oddanými. — Śrī caitanya-caritāmṛta Madhya 5.134
sva-bhaktebhyaḥ
svým vlastním oddaným — Śrī caitanya-caritāmṛta Ādi 3.66
sva-bhaktera
svých oddaných — Śrī caitanya-caritāmṛta Antya 2.168
sva-bhakti
služby Jemu samotnému — Śrī caitanya-caritāmṛta Ādi 1.4
své vlastní služby — Śrī caitanya-caritāmṛta Ādi 3.4, Śrī caitanya-caritāmṛta Antya 1.132
své vlastní oddané služby — Śrī caitanya-caritāmṛta Madhya 8.1
sva-bhaktānām
ke svým čistým oddaným — Śrī caitanya-caritāmṛta Madhya 8.6
śva-śṛgāla-bhakṣye
v těle, které se stane potravou psů a šakalů. — Śrī caitanya-caritāmṛta Madhya 6.235
sva-bhavana
do svého obydlí. — Śrī caitanya-caritāmṛta Antya 20.135
sva-bhavane
do svého domova — Śrī caitanya-caritāmṛta Madhya 5.91
do králova paláce — Śrī caitanya-caritāmṛta Madhya 5.128
sva-karma-phala-bhuk
jistě získá výsledky svých plodonosných činností — Śrī caitanya-caritāmṛta Antya 2.163
sahaja sva-bhāva
charakteristická vlastnost. — Śrī caitanya-caritāmṛta Antya 2.34-35
sva-bhāvete
povahou — Śrī caitanya-caritāmṛta Madhya 14.161
sva-caraṇa
útočiště u svých lotosových nohou. — Śrī caitanya-caritāmṛta Madhya 22.37
své vlastní lotosové nohy — Śrī caitanya-caritāmṛta Madhya 24.102
sva-caraṇe
u Tvých lotosových nohou — Śrī caitanya-caritāmṛta Antya 11.7
sva-sukha-nirbhṛta-cetāḥ
jehož mysl byla vždy zcela pohroužená ve štěstí seberealizace — Śrī caitanya-caritāmṛta Madhya 24.48
sva-citta-vat
jako své srdce — Śrī caitanya-caritāmṛta Madhya 12.1
sva-hasta-cālane
pohybující rukou. — Śrī caitanya-caritāmṛta Madhya 21.135
sva-dayā
svoji milost — Śrī caitanya-caritāmṛta Madhya 1.202