Skip to main content

Synonyma

bhoḥ sūta
ó sūtoŚrīmad-bhāgavatam 4.15.22
damaghoṣa-suta-ādīnām
syna Damaghoṣi (Śiśupāly) a dalších — Śrīmad-bhāgavatam 7.10.41
suta-dāra-vatsalaḥ
připoutaný k dětem a manželce — Śrīmad-bhāgavatam 5.13.18
milující své děti a manželku — Śrīmad-bhāgavatam 5.14.32
hata-sutā
připravená o všechny děti — Śrīmad-bhāgavatam 10.4.6
jīva-sutā
žena, jejíž dítě bude dlouho žít — Śrīmad-bhāgavatam 6.19.26-28
suta-karma
čin jeho syna — Śrīmad-bhāgavatam 3.1.7
kāvya-sutā
dcera Śukrācāryi. — Śrīmad-bhāgavatam 5.1.34
marut-suta
Hanumān — Śrīmad-bhāgavatam 9.10.19
matsya-sutā-ādayaḥ
dcera rybáře (Satyavatī, nevlastní matka Bhīṣmy) — Śrīmad-bhāgavatam 1.10.9-10
sūta-māgadha-vandibhyaḥ
sūtům (profesionálním přednášečům příběhů z minulosti), māgadhům (profesionálním přednášečům dějin královských rodů) a vandīm (přednášečům modliteb) — Śrīmad-bhāgavatam 10.5.15-16
suta-padavīm
místo, kde měl být její syn — Śrīmad-bhāgavatam 10.7.24
pāṇḍu-suta
synové krále Pāṇḍua — Śrīmad-bhāgavatam 1.19.35
suta-ādayaḥ
děti — Śrīmad-bhāgavatam 1.10.29
děti a tak dále — Śrīmad-bhāgavatam 7.7.39
suta
svého syna — Śrīmad-bhāgavatam 1.18.39
syn — Śrīmad-bhāgavatam 1.19.17, Śrīmad-bhāgavatam 2.4.2, Śrī caitanya-caritāmṛta Ādi 12.19
děti — Śrīmad-bhāgavatam 3.30.6, Śrīmad-bhāgavatam 5.14.44
synové — Śrīmad-bhāgavatam 4.9.12
dětem — Śrīmad-bhāgavatam 5.1.4
dětmi — Śrīmad-bhāgavatam 5.5.8
synů — Śrīmad-bhāgavatam 5.14.28
suta-uktaḥ
vyslovené synem — Śrīmad-bhāgavatam 1.19.4
vinatā-suta
Garuḍy, syna Vinaty — Śrīmad-bhāgavatam 3.15.40
suta-vacaḥ
řeč svého syna — Śrīmad-bhāgavatam 7.5.25
suta-ādīnām
a dětí — Śrīmad-bhāgavatam 7.15.65
vipra-suta
ó synu brāhmaṇyŚrīmad-bhāgavatam 8.18.32
suta-śatāni
stovky synů — Śrīmad-bhāgavatam 9.24.66
suta-udbhavam
narození chlapečka — Śrīmad-bhāgavatam 10.5.9
suta-īkṣaṇam
jako matka pohlíží na své dítě — Śrīmad-bhāgavatam 10.6.39-40
sūta
ó Sūto Gosvāmī — Śrīmad-bhāgavatam 1.1.7, Śrīmad-bhāgavatam 1.1.12, Śrīmad-bhāgavatam 1.1.15, Śrīmad-bhāgavatam 1.18.11, Śrīmad-bhāgavatam 2.3.20
ó Sūto — Śrīmad-bhāgavatam 1.4.9, Śrīmad-bhāgavatam 1.7.1, Śrīmad-bhāgavatam 2.10.48, Śrīmad-bhāgavatam 3.20.5
Sūta Gosvāmī — Śrīmad-bhāgavatam 1.6.37
profesionální dějepravci — Śrīmad-bhāgavatam 1.11.20
Sūto Gosvāmī — Śrīmad-bhāgavatam 2.3.14
vozatajové — Śrīmad-bhāgavatam 9.15.31
odborníci ve vyprávění historických příběhů — Śrīmad-bhāgavatam 10.5.5
sūta sūta
Ó Sūto Gosvāmī — Śrīmad-bhāgavatam 1.4.2
sūta-ādya
ó vy v čele se sūtouŚrīmad-bhāgavatam 4.15.26