Synonyma
- abhimanyu-sutaḥ
- syn Abhimanyua — Śrīmad-bhāgavatam 1.17.45
- ajamīḍha-sutaḥ
- byl synem Ajamīḍhy — Śrīmad-bhāgavatam 9.22.4-5
- anamitra-sutaḥ
- syn Anamitry — Śrīmad-bhāgavatam 9.24.13
- añjana-sutaḥ
- jehož matkou byla Añjanā — Śrīmad-bhāgavatam 1.3.24
- aṅgiraḥ-sutaḥ
- syn Aṅgiry. — Śrīmad-bhāgavatam 9.2.26
- bhagīrathaḥ tasya sutaḥ
- jeho syn Bhagīratha — Śrīmad-bhāgavatam 9.9.2
- brahma-ṛṣi-sutaḥ
- Jaḍa Bharata, syn vysoce vzdělaného brāhmaṇy — Śrīmad-bhāgavatam 5.13.24
- brahma-sutaḥ
- Aṅgirā Ṛṣi, syn Pána Brahmy — Śrīmad-bhāgavatam 6.14.29
- syn Pána Brahmy — Śrīmad-bhāgavatam 6.15.17
- bṛhadratha-sutaḥ
- syn Bṛhadrathy (Jarāsandha) — Śrīmad-bhāgavatam 10.72.16
- damaghoṣa-sutaḥ
- Śiśupāla, syn Damaghoṣi — Śrīmad-bhāgavatam 7.1.18
- Damaghoṣův syn (Śiśupāla) — Śrīmad-bhāgavatam 10.74.30
- devakī-sutaḥ
- Kṛṣṇa, syn Devakī — Śrīmad-bhāgavatam 10.22.21, Śrīmad-bhāgavatam 10.33.6, Śrīmad-bhāgavatam 10.41.37, Śrīmad-bhāgavatam 10.45.20
- syn Devakī — Śrīmad-bhāgavatam 10.22.29, Śrīmad-bhāgavatam 10.23.2, Śrīmad-bhāgavatam 10.39.3, Śrīmad-bhāgavatam 10.45.12, Śrīmad-bhāgavatam 10.55.35, Śrīmad-bhāgavatam 10.64.31, Śrīmad-bhāgavatam 10.71.12, Śrīmad-bhāgavatam 11.6.50, Śrīmad-bhāgavatam 11.30.27, Śrī caitanya-caritāmṛta Madhya 8.95
- syn Devakī. — Śrīmad-bhāgavatam 10.58.55, Śrīmad-bhāgavatam 10.74.49
- devarāta-sutaḥ
- syn Devarāty (Yājñavalkya) — Śrīmad-bhāgavatam 12.6.64-65
- dharma-sutaḥ-syn Dharmarāj
- dharma-sutaḥ-syn Dharmarāje — Śrīmad-bhāgavatam 1.9.15
- dharma-sutaḥ
- syn — Śrīmad-bhāgavatam 1.7.49
- syn Dharmy (Yamarāje) — Śrīmad-bhāgavatam 1.8.47
- syn Dharmarāje — Śrīmad-bhāgavatam 5.18.1
- Yamarājův syn (Yudhiṣṭhira) — Śrīmad-bhāgavatam 10.75.34-35
- dvaipāyana-sutaḥ
- syn Dvaipāyany — Śrīmad-bhāgavatam 3.7.1
- syn Vyāsadeva — Śrīmad-bhāgavatam 8.5.14
- gopikā-sutaḥ
- Kṛṣṇa, syn matky Yaśody (jako syn Vasudevy je Kṛṣṇa zván Vāsudeva a jako syn matky Yaśody je zván Kṛṣṇa) — Śrīmad-bhāgavatam 10.9.21
- syn matky Yaśody — Śrī caitanya-caritāmṛta Madhya 8.227, Śrī caitanya-caritāmṛta Madhya 9.132, Śrī caitanya-caritāmṛta Madhya 24.86, Śrī caitanya-caritāmṛta Antya 7.27
- gāndinī-sutaḥ
- syn Gāndinī, Akrūra — Śrīmad-bhāgavatam 10.41.6
- Akrūra, syn Gāndinī — Śrīmad-bhāgavatam 10.49.3
- haihaya-sutaḥ
- stal se synem Haihayi — Śrīmad-bhāgavatam 9.23.22
- mṛta-hariṇī-sutaḥ
- potomek mrtvé laně — Śrīmad-bhāgavatam 5.8.16
- jarā-sutaḥ
- syn Jary — Śrīmad-bhāgavatam 10.50.20, Śrīmad-bhāgavatam 10.50.47
- jāmbavatī-sutaḥ
- syn Jāmbavatī — Śrīmad-bhāgavatam 1.11.16-17, Śrīmad-bhāgavatam 1.14.31
- syn Jāmbavatī. — Śrīmad-bhāgavatam 10.68.1
- kṛtadhvaja-sutaḥ
- Kṛtadhvajův syn — Śrīmad-bhāgavatam 9.13.20-21
- kṛtavarma-sutaḥ
- syn Krtavarmy — Śrīmad-bhāgavatam 10.61.24
- mahānandi-sutaḥ
- Mahānandiho syn — Śrīmad-bhāgavatam 12.1.6-8
- marut-sutaḥ
- Hanumān, syn boha větru — Śrīmad-bhāgavatam 9.10.42-43
- me sutaḥ
- je můj syn — Śrīmad-bhāgavatam 10.8.42
- mitrā-sutaḥ
- syn Mitry — Śrīmad-bhāgavatam 3.4.36
- mṛgī-sutaḥ
- syn lanĕ. — Śrīmad-bhāgavatam 11.8.18
- nanda-sutaḥ
- syn krále Nandy — Śrīmad-bhāgavatam 10.22.5