Skip to main content

Synonyma

bhoḥ sūta
ó sūtoŚrīmad-bhāgavatam 4.15.22
damaghoṣa-suta-ādīnām
syna Damaghoṣi (Śiśupāly) a dalších — Śrīmad-bhāgavatam 7.10.41
suta-dāra-vatsalaḥ
připoutaný k dětem a manželce — Śrīmad-bhāgavatam 5.13.18
milující své děti a manželku — Śrīmad-bhāgavatam 5.14.32
gopendra-suta
syn Nandy Mahārāje — Śrī caitanya-caritāmṛta Madhya 8.287
sūta gosāñi
Sūta Gosvāmī — Śrī caitanya-caritāmṛta Ādi 2.69
hata-sutā
připravená o všechny děti — Śrīmad-bhāgavatam 10.4.6
jīva-sutā
žena, jejíž dítě bude dlouho žít — Śrīmad-bhāgavatam 6.19.26-28
suta-karma
čin jeho syna — Śrīmad-bhāgavatam 3.1.7
kāvya-sutā
dcera Śukrācāryi. — Śrīmad-bhāgavatam 5.1.34
marut-suta
Hanumān — Śrīmad-bhāgavatam 9.10.19
matsya-sutā-ādayaḥ
dcera rybáře (Satyavatī, nevlastní matka Bhīṣmy) — Śrīmad-bhāgavatam 1.10.9-10
sūta-māgadha-vandibhyaḥ
sūtům (profesionálním přednášečům příběhů z minulosti), māgadhům (profesionálním přednášečům dějin královských rodů) a vandīm (přednášečům modliteb) — Śrīmad-bhāgavatam 10.5.15-16
nanda-suta
syn Nandy Mahārāje — Śrī caitanya-caritāmṛta Ādi 2.9
sei nanda-suta
stejný syn Nandy Mahārāje — Śrī caitanya-caritāmṛta Ādi 17.295
suta-padavīm
místo, kde měl být její syn — Śrīmad-bhāgavatam 10.7.24
sūta-putraḥ
Karṇa — Bg. 11.26-27
pāṇḍu-suta
synové krále Pāṇḍua — Śrīmad-bhāgavatam 1.19.35
sūta romaharaṣaṇa
Romaharṣaṇa-sūta — Śrī caitanya-caritāmṛta Ādi 5.170
suta-ādayaḥ
děti — Śrīmad-bhāgavatam 1.10.29
děti a tak dále — Śrīmad-bhāgavatam 7.7.39
suta
svého syna — Śrīmad-bhāgavatam 1.18.39
syn — Śrīmad-bhāgavatam 1.19.17, Śrīmad-bhāgavatam 2.4.2, Śrī caitanya-caritāmṛta Ādi 12.19
děti — Śrīmad-bhāgavatam 3.30.6, Śrīmad-bhāgavatam 5.14.44
synové — Śrīmad-bhāgavatam 4.9.12
dětem — Śrīmad-bhāgavatam 5.1.4
dětmi — Śrīmad-bhāgavatam 5.5.8
synů — Śrīmad-bhāgavatam 5.14.28
dětí — Śrī caitanya-caritāmṛta Madhya 9.269
syny — Śrī caitanya-caritāmṛta Madhya 19.210, Śrī caitanya-caritāmṛta Antya 7.42
suta-uktaḥ
vyslovené synem — Śrīmad-bhāgavatam 1.19.4
vinatā-suta
Garuḍy, syna Vinaty — Śrīmad-bhāgavatam 3.15.40
suta-vacaḥ
řeč svého syna — Śrīmad-bhāgavatam 7.5.25
suta-ādīnām
a dětí — Śrīmad-bhāgavatam 7.15.65
vipra-suta
ó synu brāhmaṇyŚrīmad-bhāgavatam 8.18.32
suta-śatāni
stovky synů — Śrīmad-bhāgavatam 9.24.66
suta-udbhavam
narození chlapečka — Śrīmad-bhāgavatam 10.5.9
suta-īkṣaṇam
jako matka pohlíží na své dítě — Śrīmad-bhāgavatam 10.6.39-40
vrajendra-suta
syn Nandy Mahārāje — Śrī caitanya-caritāmṛta Ādi 5.225
suta-utpattim
početí dětí — Śrī caitanya-caritāmṛta Ādi 17.164