Skip to main content

Synonyma

sura-asura-namaskṛtam
jehož ctí polobozi i asurovéŚrīmad-bhāgavatam 6.7.2-8
sura-balam
vojáky polobohů — Śrīmad-bhāgavatam 6.10.26
sura-dviṣām
nepřátel polobohů — Śrīmad-bhāgavatam 6.7.39
sura-gaṇaiḥ
polobohy — Śrīmad-bhāgavatam 4.1.58, Śrīmad-bhāgavatam 6.7.34, Śrīmad-bhāgavatam 8.6.1
sura-gaṇān
polobohy — Śrīmad-bhāgavatam 4.1.57, Śrīmad-bhāgavatam 6.11.6
sura-gaṇāḥ
polobozi — Śrīmad-bhāgavatam 4.18.15, Śrīmad-bhāgavatam 6.6.45, Śrīmad-bhāgavatam 8.5.3, Śrīmad-bhāgavatam 8.9.28, Śrīmad-bhāgavatam 8.10.4
sura-indram
nebeského krále Indru — Śrīmad-bhāgavatam 6.12.1
sura-nara-mṛga-miśrita-jalacara-ākṛtibhiḥ
s různými podobami, jako jsou podoby polobohů, lidských bytostí, zvířat, kombinací a vodních živočichů (inkarnace Vāmany, Pána Rāmacandry, Kṛṣṇy, Varāhy, Hayagrīvy, Nṛsiṁhy, Matsyi a Kūrmy) — Śrīmad-bhāgavatam 6.9.40
surā-kumbham
nádobu obsahující alkohol — Śrīmad-bhāgavatam 6.1.18
śūra-māninām
těch, kdo se považují za hrdiny. — Śrīmad-bhāgavatam 6.11.4
surā-paḥ
opilec — Śrīmad-bhāgavatam 6.2.9-10
surā-pītham
používaná na pití vína — Śrīmad-bhāgavatam 6.9.1, Śrīmad-bhāgavatam 6.9.5
sura-pūjitāni
jež uctívají polobozi — Śrīmad-bhāgavatam 6.3.18
sura-sainikān
vojska polobohů — Śrīmad-bhāgavatam 6.10.25
sura-sainyam
vojsko polobohů — Śrīmad-bhāgavatam 6.11.8
sura
polobozi — Śrīmad-bhāgavatam 1.3.22, Śrīmad-bhāgavatam 1.8.43, Śrīmad-bhāgavatam 2.6.13-16, Śrīmad-bhāgavatam 4.8.45, Śrīmad-bhāgavatam 6.12.5, Śrīmad-bhāgavatam 8.9.28
sura-īśāḥ
všichni velcí polobozi — Śrīmad-bhāgavatam 6.17.32
sura-śreṣṭhāḥ
ó nejlepší z polobohů — Śrīmad-bhāgavatam 6.7.21, Śrīmad-bhāgavatam 6.9.47
sura-yūthapaiḥ
jakož i hlavními z polobohů — Śrīmad-bhāgavatam 6.4.35-39
sura-īśvaraḥ
král polobohů — Śrīmad-bhāgavatam 6.9.4
sura-īśa
ó králi polobohů — Śrīmad-bhāgavatam 6.11.19
sura-ṛṣiṇā
velkým mudrcem mezi polobohy (Nāradou) — Śrīmad-bhāgavatam 6.16.45