Skip to main content

Synonyma

abhimāna-sukhe
radostí z této nálady — Śrī caitanya-caritāmṛta Ādi 6.43
baḍa-sukhe
velkým štěstím. — Śrī caitanya-caritāmṛta Ādi 16.39
baḍa sukhe
velkou radost. — Śrī caitanya-caritāmṛta Madhya 25.219, Śrī caitanya-caritāmṛta Antya 3.175
brahma-sukhe
v transcendentální blaženosti ze splynutí s Nejvyšším — Śrī caitanya-caritāmṛta Ādi 5.39
caitanya-kathā-sukhe
v radosti z rozhovorů o Pánu Caitanyovi. — Śrī caitanya-caritāmṛta Antya 12.99
ei sukhe
z tohoto štěstí — Śrī caitanya-caritāmṛta Madhya 14.36
grāmya-sukhe
ve smyslovém požitku — Śrīmad-bhāgavatam 6.11.5
kṛṣṇa-sukhe
ve štěstí Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Ādi 4.189
v potěšení Kṛṣṇy — Śrī caitanya-caritāmṛta Ādi 4.252
mahā-sukhe
s velkou radostí. — Śrī caitanya-caritāmṛta Madhya 5.9
nija-sukhe
ve svém vlastním štěstí — Śrī caitanya-caritāmṛta Antya 20.55
nānā-sukhe
s velkou radostí — Śrī caitanya-caritāmṛta Madhya 17.82
prema-sukhe
v transcendentální blaženosti lásky k Bohu. — Śrī caitanya-caritāmṛta Ādi 5.122, Śrī caitanya-caritāmṛta Madhya 21.148
v transcendentální blaženosti. — Śrī caitanya-caritāmṛta Ādi 12.20
saṅga-sukhe
pro štěstí ze společnosti — Śrī caitanya-caritāmṛta Antya 12.68
sei sukhe
v tomto štěstí — Śrī caitanya-caritāmṛta Ādi 6.105-106
sukhe
ve štěstí — Bg. 14.9, Śrīmad-bhāgavatam 4.20.13, Śrīmad-bhāgavatam 6.17.22, Śrī caitanya-caritāmṛta Ādi 4.191, Śrī caitanya-caritāmṛta Ādi 4.194, Śrī caitanya-caritāmṛta Ādi 4.200-201, Śrī caitanya-caritāmṛta Ādi 4.250, Śrī caitanya-caritāmṛta Ādi 4.256, Śrī caitanya-caritāmṛta Ādi 4.256, Śrī caitanya-caritāmṛta Madhya 8.298, Śrī caitanya-caritāmṛta Madhya 21.32, Śrī caitanya-caritāmṛta Antya 1.213, Śrī caitanya-caritāmṛta Antya 11.13, Śrī caitanya-caritāmṛta Antya 12.100
ve štěstí. — Śrī caitanya-caritāmṛta Ādi 3.54
co se týče štěstí — Śrī caitanya-caritāmṛta Ādi 4.248
zažívající velké štěstí — Śrī caitanya-caritāmṛta Ādi 5.199
šťastně — Śrī caitanya-caritāmṛta Ādi 14.73, Śrī caitanya-caritāmṛta Madhya 7.45, Śrī caitanya-caritāmṛta Madhya 8.241, Śrī caitanya-caritāmṛta Madhya 8.292, Śrī caitanya-caritāmṛta Madhya 9.86, Śrī caitanya-caritāmṛta Antya 6.286, Śrī caitanya-caritāmṛta Antya 13.96, Śrī caitanya-caritāmṛta Antya 18.86
s radostí — Śrī caitanya-caritāmṛta Madhya 3.202, Śrī caitanya-caritāmṛta Madhya 4.134, Śrī caitanya-caritāmṛta Madhya 6.41, Śrī caitanya-caritāmṛta Madhya 10.92, Śrī caitanya-caritāmṛta Madhya 16.19, Śrī caitanya-caritāmṛta Madhya 21.122, Śrī caitanya-caritāmṛta Antya 12.15, Śrī caitanya-caritāmṛta Antya 12.130, Śrī caitanya-caritāmṛta Antya 18.90
radostně — Śrī caitanya-caritāmṛta Madhya 6.207, Śrī caitanya-caritāmṛta Madhya 13.179, Śrī caitanya-caritāmṛta Madhya 16.160, Śrī caitanya-caritāmṛta Madhya 25.61
štěstí — Śrī caitanya-caritāmṛta Madhya 8.101
s velkou radostí — Śrī caitanya-caritāmṛta Madhya 9.217, Śrī caitanya-caritāmṛta Madhya 12.206, Śrī caitanya-caritāmṛta Madhya 13.7, Śrī caitanya-caritāmṛta Madhya 16.251, Śrī caitanya-caritāmṛta Madhya 25.59, Śrī caitanya-caritāmṛta Antya 1.82
s velkým štěstím — Śrī caitanya-caritāmṛta Madhya 13.178
štěstím — Śrī caitanya-caritāmṛta Madhya 17.7
ve stavu transcendentální blaženosti — Śrī caitanya-caritāmṛta Madhya 19.163
snadno — Śrī caitanya-caritāmṛta Madhya 25.30
v příjemném prostředí — Śrī caitanya-caritāmṛta Madhya 25.223
spokojeně — Śrī caitanya-caritāmṛta Antya 6.169
příjemně — Śrī caitanya-caritāmṛta Antya 10.91
tomāra sukhe
z Tvého štěstí — Śrī caitanya-caritāmṛta Madhya 17.9