Skip to main content

Synonyma

gṛhamedhi-sukham
všechny druhy hmotného štěstí založeného na připoutanosti k rodině, společnosti, přátelství atd. — Śrīmad-bhāgavatam 7.9.45
manaḥ-sukham
dočasné štěstí vytvořené myslí — Śrīmad-bhāgavatam 9.18.51
strī-sukham
štěstí plynoucího z pohlavního styku — Śrīmad-bhāgavatam 9.9.38
sukham
štěstí — Bg. 4.40, Bg. 5.21, Bg. 5.21, Bg. 6.20-23, Bg. 6.27, Bg. 6.28, Bg. 6.32, Bg. 10.4-5, Bg. 13.6-7, Bg. 16.23, Bg. 18.36, Bg. 18.37, Bg. 18.38, Bg. 18.39, Śrīmad-bhāgavatam 1.13.14, Śrīmad-bhāgavatam 1.14.30, Śrīmad-bhāgavatam 1.14.34, Śrīmad-bhāgavatam 2.7.47, Śrīmad-bhāgavatam 3.7.17, Śrīmad-bhāgavatam 3.9.20, Śrīmad-bhāgavatam 4.8.21, Śrīmad-bhāgavatam 4.24.75, Śrīmad-bhāgavatam 4.29.75, Śrīmad-bhāgavatam 5.1.15, Śrīmad-bhāgavatam 5.16.25, Śrīmad-bhāgavatam 6.16.55, Śrīmad-bhāgavatam 6.17.18, Śrīmad-bhāgavatam 6.17.20, Śrīmad-bhāgavatam 6.17.21, Śrīmad-bhāgavatam 6.17.29, Śrīmad-bhāgavatam 7.6.3, Śrīmad-bhāgavatam 7.13.27, Śrīmad-bhāgavatam 7.13.30, Śrīmad-bhāgavatam 7.15.16, Śrīmad-bhāgavatam 8.17.16, Śrīmad-bhāgavatam 8.19.24, Śrīmad-bhāgavatam 8.23.9, Śrīmad-bhāgavatam 9.18.40, Śrī caitanya-caritāmṛta Madhya 24.169
šťastně — Bg. 5.3, Bg. 5.13, Śrīmad-bhāgavatam 1.14.25, Śrīmad-bhāgavatam 7.5.37
hmotného štěstí — Śrīmad-bhāgavatam 1.5.16
smyslový požitek — Śrīmad-bhāgavatam 1.5.18
pohodlí — Śrīmad-bhāgavatam 1.13.14
v pořádku — Śrīmad-bhāgavatam 1.14.28-29
pohodlně — Śrīmad-bhāgavatam 2.2.15, Śrīmad-bhāgavatam 7.15.31
šťastný — Śrīmad-bhāgavatam 3.1.27, Śrīmad-bhāgavatam 3.1.28
se má dobře — Śrīmad-bhāgavatam 3.1.29
všechno štěstí — Śrīmad-bhāgavatam 3.1.34
nějaké štěstí — Śrīmad-bhāgavatam 3.5.2
snadno — Śrīmad-bhāgavatam 3.25.30
Sukhu — Śrīmad-bhāgavatam 4.1.49-52
vyhovující — Śrīmad-bhāgavatam 4.18.32
štěstí pocházející ze zbožných činností — Śrīmad-bhāgavatam 5.11.6
šťastně. — Śrīmad-bhāgavatam 6.18.24, Śrīmad-bhāgavatam 8.24.18
transcendentální štěstí — Śrīmad-bhāgavatam 7.7.37
ve štěstí — Śrīmad-bhāgavatam 8.24.20
sukham āsīnaḥ
pohodlně posazený — Śrīmad-bhāgavatam 1.5.1
když dostal pohodlné místo k sezení — Śrīmad-bhāgavatam 10.5.22
sva-sukham
spokojenost v sobě — Śrīmad-bhāgavatam 1.9.32
sukham āsane
na pohodlné sedadlo — Śrīmad-bhāgavatam 1.13.7
sukham āsate
jsou-li všichni šťastní. — Śrīmad-bhāgavatam 1.13.11