Skip to main content

Synonyma

sukha-duḥkhayoḥ
štěstí a neštěstí — Śrīmad-bhāgavatam 6.17.19
ātma-sukha-duḥkhe
o vlastní štěstí či neštěstí — Śrī caitanya-caritāmṛta Ādi 4.174
āpanāra sukha-duḥkhe
pro svoje štěstí a neštěstí — Śrī caitanya-caritāmṛta Antya 9.75
sukha-duḥkhābhyām
s neštěstím a štěstím — Śrīmad-bhāgavatam 6.12.14
gaura-sukha-dāna-hetu
za účelem potěšit Pána Śrī Caitanyu Mahāprabhua — Śrī caitanya-caritāmṛta Antya 6.9
dāsya-sukha
štěstí z toho, že je služebnice — Śrī caitanya-caritāmṛta Ādi 6.46
sukha-ghana-mūrtau
podoba úplného štěstí — Śrī caitanya-caritāmṛta Madhya 24.128
grāmya-sukha-icchayā
touhou po hmotném štěstí — Śrīmad-bhāgavatam 4.2.22
nija-sukha haite
než osobní štěstí — Śrī caitanya-caritāmṛta Madhya 8.210
sukha haya
je štěstí — Śrī caitanya-caritāmṛta Madhya 17.10
budu mít velkou radost — Śrī caitanya-caritāmṛta Madhya 18.150
sabāra haya sukha
všichni budou šťastní — Śrī caitanya-caritāmṛta Madhya 17.18
sukha-āviṣṭa hañā
pohroužený ve štěstí — Śrī caitanya-caritāmṛta Madhya 14.182
sukha-hetave
pro štěstí — Śrīmad-bhāgavatam 3.30.2
sukha-leśa-hetoḥ
jen pro dočasné hmotné štěstí — Śrīmad-bhāgavatam 5.5.16
kṛṣṇa-sukha-hetu
pro Kṛṣṇovo potěšení — Śrī caitanya-caritāmṛta Ādi 4.167-169
pro potěšení Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Ādi 4.174
pro potěšení Kṛṣṇy — Śrī caitanya-caritāmṛta Ādi 4.175
sukha-hetu
příčiny štěstí — Śrī caitanya-caritāmṛta Ādi 4.218
tāṅra sukha-hetu
za účelem Jeho štěstí — Śrī caitanya-caritāmṛta Antya 6.8
sukha-icchayā
toužící po štěstí v hmotném světě — Śrīmad-bhāgavatam 8.24.47
indra-sukha
hmotné štěstí krále nebes Indry — Śrī caitanya-caritāmṛta Antya 6.134
nija-indriya-sukha
po uspokojení vlastních smyslů — Śrī caitanya-caritāmṛta Madhya 8.218
priya-jana-sukha
štěstí svého nejmilejšího — Śrī caitanya-caritāmṛta Madhya 13.153
kaivalya-nirvāṇa-sukha
osvobození a transcendentální blaženosti — Śrīmad-bhāgavatam 7.15.76
sukha kari'
za štěstí — Śrī caitanya-caritāmṛta Antya 6.197
sukha-kathā
radostná sdělení — Śrī caitanya-caritāmṛta Antya 12.95
koṭi-sukha
desetmiliónkrát více štěstí — Śrī caitanya-caritāmṛta Madhya 8.213
koṭi-sukha-poṣa
miliónkrát větší radost. — Śrī caitanya-caritāmṛta Antya 10.8
sukha-krīḍana
požitek z jejich transcendentálních zábav — Śrīmad-bhāgavatam 10.12.13
sarva-kāla-sukha-āvaham
kde je příjemné žít ve všech ročních obdobích — Śrīmad-bhāgavatam 10.11.35
kāma-sukha
smyslového požitku — Śrīmad-bhāgavatam 4.29.54
kānta-sevā-sukha-pūra
služba Pánu je domovem štěstí — Śrī caitanya-caritāmṛta Antya 20.60
kṛṣṇa-sukha
štěstí s Pánem Kṛṣṇou — Śrī caitanya-caritāmṛta Ādi 4.43
pro potěšení Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Ādi 4.166
štěstí Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Ādi 4.172, Śrī caitanya-caritāmṛta Ādi 4.195
kṛṣṇa-sukha-nimitta
uspokojit Kṛṣṇu — Śrī caitanya-caritāmṛta Madhya 24.25
kṛṣṇera sukha
Kṛṣṇovo štěstí — Śrī caitanya-caritāmṛta Antya 20.59
rājya-sukha-lobhena
hnáni chtivou touhou po královském štěstí — Bg. 1.44
sarva-loka-sukha-āvaham
každý bude šťastný, bude-li o nich naslouchat. — Śrīmad-bhāgavatam 8.24.2-3