Skip to main content

Synonyma

sukha-anubhavaḥ
vnímání štěstí — Śrīmad-bhāgavatam 6.9.33
prožívající stav duchovní blaženosti — Śrīmad-bhāgavatam 7.9.32
sukha-anubhūti
každý, kdo na Něho myslí, ihned zažívá transcendentální blaženost — Śrīmad-bhāgavatam 10.12.39
sukha-anubhūtiḥ
Jenž je realizován prostřednictvím transcendentální blaženosti — Śrīmad-bhāgavatam 6.4.27-28
brahma-sukha-anubhūtyā
s Kṛṣṇou, jenž dává brahma-sukha (Kṛṣṇa je Parabrahman a je zdrojem své osobní záře) — Śrīmad-bhāgavatam 10.12.7-11
sukha-anuvādaiḥ
potěšení ze světských námětů — Śrīmad-bhāgavatam 3.5.12
nirvāṇa- sukha-arṇavāya
oceánu věčné blaženosti, přesahující hmotnou existenci — Śrīmad-bhāgavatam 8.6.8
sukha-avahāni
oplývající transcendentální blažeností — Śrīmad-bhāgavatam 10.2.29
svarga-sukha-avaśeṣitam
cokoliv zbývá po užívání si nebeského štěstí — Śrīmad-bhāgavatam 5.19.28
sukha-avāptiḥ
dosažení veškerého štěstí — Śrīmad-bhāgavatam 4.25.4
brahma-sukha-spṛṣṭam
nacházející se na transcendentální úrovni věčné blaženosti — Śrīmad-bhāgavatam 7.15.35
sukha-duḥkha-bāhye
mimo štěstí a neštěstí — Śrīmad-bhāgavatam 3.28.36
sukha-duḥkha
štěstí a neštěstí — Bg. 15.5, Śrīmad-bhāgavatam 4.8.35, Śrī caitanya-caritāmṛta Ādi 4.106
sukha-duḥkha-upapattaye
udělující štěstí a neštěstí — Śrīmad-bhāgavatam 8.21.20
sukha-duḥkhayoḥ
štěstí nebo neštěstí — Śrīmad-bhāgavatam 4.8.33
ve štěstí a neštěstí — Śrīmad-bhāgavatam 5.9.9-10
štěstí a neštěstí — Śrīmad-bhāgavatam 6.17.19
sukha-duḥkhābhyām
s neštěstím a štěstím — Śrīmad-bhāgavatam 6.12.14
grāmya-sukha-icchayā
touhou po hmotném štěstí — Śrīmad-bhāgavatam 4.2.22
sukha-hetave
pro štěstí — Śrīmad-bhāgavatam 3.30.2
sukha-leśa-hetoḥ
jen pro dočasné hmotné štěstí — Śrīmad-bhāgavatam 5.5.16
sukha-icchayā
toužící po štěstí v hmotném světě — Śrīmad-bhāgavatam 8.24.47
kaivalya-nirvāṇa-sukha
osvobození a transcendentální blaženosti — Śrīmad-bhāgavatam 7.15.76
sukha-krīḍana
požitek z jejich transcendentálních zábav — Śrīmad-bhāgavatam 10.12.13
sarva-kāla-sukha-āvaham
kde je příjemné žít ve všech ročních obdobích — Śrīmad-bhāgavatam 10.11.35
kāma-sukha
smyslového požitku — Śrīmad-bhāgavatam 4.29.54
sarva-loka-sukha-āvaham
každý bude šťastný, bude-li o nich naslouchat. — Śrīmad-bhāgavatam 8.24.2-3
sukha-mayāḥ
šťastné — Śrīmad-bhāgavatam 9.19.15
nirvāṇa-sukha
transcendentální štěstí — Śrīmad-bhāgavatam 7.10.49
nirvāṇa-sukha-saṁvidā
díky transcendentální blaženosti, která ukončuje hmotnou existenci — Śrīmad-bhāgavatam 9.7.25-26
sukha-sparśaḥ
který byl příjemný na kůži — Śrīmad-bhāgavatam 10.3.1-5
sukha
štěstí — Bg. 2.14, Bg. 2.38, Bg. 6.7, Bg. 12.18-19, Bg. 13.21, Bg. 17.8, Śrīmad-bhāgavatam 3.9.7, Śrīmad-bhāgavatam 3.10.26, Śrīmad-bhāgavatam 3.26.8, Śrīmad-bhāgavatam 4.28.37, Śrīmad-bhāgavatam 8.3.11, Śrī caitanya-caritāmṛta Ādi 4.110, Śrī caitanya-caritāmṛta Ādi 4.133, Śrī caitanya-caritāmṛta Ādi 4.134, Śrī caitanya-caritāmṛta Ādi 4.186, Śrī caitanya-caritāmṛta Ādi 4.188, Śrī caitanya-caritāmṛta Ādi 4.189, Śrī caitanya-caritāmṛta Ādi 4.191, Śrī caitanya-caritāmṛta Ādi 4.194, Śrī caitanya-caritāmṛta Ādi 4.195, Śrī caitanya-caritāmṛta Ādi 4.236, Śrī caitanya-caritāmṛta Ādi 4.258, Śrī caitanya-caritāmṛta Ādi 4.262, Śrī caitanya-caritāmṛta Ādi 4.263, Śrī caitanya-caritāmṛta Ādi 4.267, Śrī caitanya-caritāmṛta Ādi 4.268, Śrī caitanya-caritāmṛta Ādi 5.152, Śrī caitanya-caritāmṛta Ādi 6.111, Śrī caitanya-caritāmṛta Ādi 13.104, Śrī caitanya-caritāmṛta Ādi 14.61, Śrī caitanya-caritāmṛta Madhya 2.70, Śrī caitanya-caritāmṛta Madhya 3.181, Śrī caitanya-caritāmṛta Madhya 3.185, Śrī caitanya-caritāmṛta Madhya 3.185, Śrī caitanya-caritāmṛta Madhya 5.89, Śrī caitanya-caritāmṛta Madhya 8.157, Śrī caitanya-caritāmṛta Madhya 8.158, Śrī caitanya-caritāmṛta Madhya 8.158, Śrī caitanya-caritāmṛta Madhya 8.192, Śrī caitanya-caritāmṛta Madhya 8.208, Śrī caitanya-caritāmṛta Madhya 8.210, Śrī caitanya-caritāmṛta Madhya 8.217, Śrī caitanya-caritāmṛta Madhya 8.217, Śrī caitanya-caritāmṛta Madhya 8.218, Śrī caitanya-caritāmṛta Madhya 9.97, Śrī caitanya-caritāmṛta Madhya 9.104, Śrī caitanya-caritāmṛta Madhya 10.140, Śrī caitanya-caritāmṛta Madhya 11.59, Śrī caitanya-caritāmṛta Madhya 11.138, Śrī caitanya-caritāmṛta Madhya 11.168, Śrī caitanya-caritāmṛta Madhya 11.170, Śrī caitanya-caritāmṛta Madhya 12.205, Śrī caitanya-caritāmṛta Madhya 14.196, Śrī caitanya-caritāmṛta Madhya 15.65, Śrī caitanya-caritāmṛta Madhya 16.244, Śrī caitanya-caritāmṛta Madhya 17.69, Śrī caitanya-caritāmṛta Madhya 17.75, Śrī caitanya-caritāmṛta Madhya 17.76, Śrī caitanya-caritāmṛta Madhya 18.147, Śrī caitanya-caritāmṛta Madhya 19.220, Śrī caitanya-caritāmṛta Antya 1.182, Śrī caitanya-caritāmṛta Antya 2.90, Śrī caitanya-caritāmṛta Antya 3.27, Śrī caitanya-caritāmṛta Antya 3.27, Śrī caitanya-caritāmṛta Antya 3.34, Śrī caitanya-caritāmṛta Antya 3.66, Śrī caitanya-caritāmṛta Antya 6.136, Śrī caitanya-caritāmṛta Antya 6.302, Śrī caitanya-caritāmṛta Antya 7.39, Śrī caitanya-caritāmṛta Antya 7.110-111, Śrī caitanya-caritāmṛta Antya 7.139, Śrī caitanya-caritāmṛta Antya 9.114, Śrī caitanya-caritāmṛta Antya 10.17, Śrī caitanya-caritāmṛta Antya 11.38, Śrī caitanya-caritāmṛta Antya 12.113, Śrī caitanya-caritāmṛta Antya 18.16-17
štěstím — Bg. 14.6, Śrīmad-bhāgavatam 7.7.42, Śrī caitanya-caritāmṛta Madhya 8.75, Śrī caitanya-caritāmṛta Antya 7.32
šťastně — Śrīmad-bhāgavatam 1.19.12
snadno — Śrīmad-bhāgavatam 3.19.36
takzvané štěstí — Śrīmad-bhāgavatam 5.14.27
sukha-āvahaiḥ
zvětšování štěstí. — Śrīmad-bhāgavatam 1.16.25
sukha-āvahānām
to, co přináší štěstí — Śrīmad-bhāgavatam 3.5.10
sukha-āvaham
přinášející štěstí — Śrīmad-bhāgavatam 3.12.18, Śrīmad-bhāgavatam 3.23.14-15
sukha-vat
za štěstí — Śrīmad-bhāgavatam 3.30.9