Skip to main content

Synonyma

sudhā-aṁśu-vadana
jehož tvář je jako měsíc. — Śrī caitanya-caritāmṛta Ādi 3.44
sudhā-dānam
darování nektaru — Śrīmad-bhāgavatam 8.9.19
sudhā-jit
překonávající i nektar — Śrī caitanya-caritāmṛta Antya 16.119
vaikuṇṭha-kathā-sudhā-āpagāḥ
nektarové řeky rozhovorů o Nejvyšším Pánu, Osobnosti Božství, který se nazývá Vaikuṇṭha neboli “ten, kdo zahání veškerou úzkost” — Śrīmad-bhāgavatam 5.19.24
kṛpā-sudhā
nektaru milosti — Śrī caitanya-caritāmṛta Ādi 16.1
līlā-sudhā
nektar zábav — Śrī caitanya-caritāmṛta Ādi 2.2
ātmīyatā-sudhā-rasa
nektar láskyplných vztahů — Śrī caitanya-caritāmṛta Antya 4.163
se sudhā
tento nektar — Śrī caitanya-caritāmṛta Antya 14.49, Śrī caitanya-caritāmṛta Antya 16.142
sei sudhā
tento nektar — Śrī caitanya-caritāmṛta Antya 16.144
sudhā-sindhu
oceán nektaru — Śrī caitanya-caritāmṛta Antya 1.179
sudhā
nektar — Śrīmad-bhāgavatam 3.16.11, Śrīmad-bhāgavatam 8.5.10, Śrīmad-bhāgavatam 8.7.16, Śrī caitanya-caritāmṛta Madhya 1.158, Śrī caitanya-caritāmṛta Antya 16.144
nektaru — Śrīmad-bhāgavatam 4.20.25, Śrī caitanya-caritāmṛta Madhya 2.52, Śrī caitanya-caritāmṛta Madhya 12.184, Śrī caitanya-caritāmṛta Antya 1.148
sudhā-ādi
jako nektar — Śrīmad-bhāgavatam 5.2.12
sudhā-āsavam
chutnající jako nektar — Śrīmad-bhāgavatam 10.13.22
sudhā-sāra
esence veškerého nektaru — Śrī caitanya-caritāmṛta Madhya 2.32