Skip to main content

Synonyma

aguru-su-gandham
vonící po aguruŚrī caitanya-caritāmṛta Ādi 6.68
su-alpaḥ
nepatrné — Śrī caitanya-caritāmṛta Madhya 22.133
trocha — Śrī caitanya-caritāmṛta Madhya 24.195
su-anuṣṭhitaḥ
správně vykonávané — Śrī caitanya-caritāmṛta Antya 5.10
su-cirāt api
dokonce i po dlouhé době — Śrī caitanya-caritāmṛta Madhya 24.172
su-samṛddha-arciḥ
s plným plamenem — Śrī caitanya-caritāmṛta Madhya 24.61
ati su-madhura
ještě sladší — Śrī caitanya-caritāmṛta Madhya 21.139
ati su-nipuṇa
velký mistr — Śrī caitanya-caritāmṛta Antya 13.107
su-ramya-aṅgaḥ
mající nejkrásnější transcendentální tělo — Śrī caitanya-caritāmṛta Madhya 23.70
su-bhadra śravase
jehož sláva je nesmírně příznivá — Śrī caitanya-caritāmṛta Madhya 22.20
su-bhaga
roztomile — Śrī caitanya-caritāmṛta Antya 15.63
su-bhagam
jemné — Śrī caitanya-caritāmṛta Madhya 21.123
su-duḥkha-bhaya
z velkého neštěstí a strachu — Śrī caitanya-caritāmṛta Madhya 19.202
su-uddīpta bhāva
extáze známá jako sūddīptaŚrī caitanya-caritāmṛta Madhya 6.12
su-uddīpta-sāttvika bhāva
planoucí extáze dobra — Śrī caitanya-caritāmṛta Madhya 8.174
su-buddhi
velice inteligentní — Śrī caitanya-caritāmṛta Madhya 12.122
opravdu inteligentní — Śrī caitanya-caritāmṛta Madhya 22.35
inteligentní — Śrī caitanya-caritāmṛta Madhya 24.194
su-gandhi candana
vonnou santálovou pastu. — Śrī caitanya-caritāmṛta Madhya 15.8
su-cikkaṇa
nesmírně jasné — Śrī caitanya-caritāmṛta Madhya 21.127
su-ciram
po dlouhou dobu — Śrīmad-bhāgavatam 5.10.6, Śrī caitanya-caritāmṛta Madhya 8.147
dlouho — Śrīmad-bhāgavatam 6.14.45, Śrī caitanya-caritāmṛta Madhya 9.114
su-citra
velmi okouzlující — Śrī caitanya-caritāmṛta Antya 15.63
su-prasanna citta
mající radost — Śrī caitanya-caritāmṛta Antya 2.165
su-cāmara
překrásných bílých ovívadel — Śrī caitanya-caritāmṛta Madhya 13.20
su-dala
připravený z vybraných listů — Śrī caitanya-caritāmṛta Antya 16.119
maṇi-su-darpaṇa
zářící drahokamy — Śrī caitanya-caritāmṛta Madhya 21.127
su-veśa dhariyā
poté, co se přitažlivě oblékla — Śrī caitanya-caritāmṛta Antya 3.109
su-durgamā
těžké pochopit. — Śrī caitanya-caritāmṛta Madhya 23.40, Śrī caitanya-caritāmṛta Antya 19.105
su-durlabhaḥ
velmi vzácný — Śrī caitanya-caritāmṛta Madhya 19.150, Śrī caitanya-caritāmṛta Madhya 25.83
su-durlabhā
je velmi vzácná. — Śrī caitanya-caritāmṛta Ādi 8.17
nesmírně těžké dosáhnout. — Śrī caitanya-caritāmṛta Madhya 24.172
su-durlabhāḥ
převzácní — Śrī caitanya-caritāmṛta Madhya 20.61
su-duḥsādhyā
nevyléčitelné — Śrī caitanya-caritāmṛta Antya 1.143
su-dṛḍha
velmi pevná — Śrī caitanya-caritāmṛta Ādi 2.117
pevná — Śrī caitanya-caritāmṛta Ādi 5.173
silný — Śrī caitanya-caritāmṛta Ādi 6.54
pevným — Śrī caitanya-caritāmṛta Madhya 13.208
neměnné — Śrī caitanya-caritāmṛta Antya 10.83-84
su-dṛḍha kariyā
neochvějně — Śrī caitanya-caritāmṛta Madhya 20.365