Skip to main content

Synonyma

akṣarera stuti
chválu písma Śrīly Rūpy Gosvāmīho. — Śrī caitanya-caritāmṛta Antya 1.97
ati-stuti
přílišné opěvování — Śrī caitanya-caritāmṛta Madhya 10.182
ati stuti
přehnané modlitby — Śrī caitanya-caritāmṛta Antya 1.131
bahu-stuti
mnoho modliteb — Śrī caitanya-caritāmṛta Madhya 7.76
gaurava-stuti
uctivé modlitby — Śrī caitanya-caritāmṛta Antya 4.163
gīta-stuti
písní a modliteb — Śrīmad-bhāgavatam 5.9.15
kabhu stuti
někdy chválu — Śrī caitanya-caritāmṛta Madhya 14.148
stuti kare
přednášejí modlitby — Śrī caitanya-caritāmṛta Madhya 1.187
Pán Caitanya Mahāprabhu chválil chování — Śrī caitanya-caritāmṛta Madhya 3.15
recitoval modlitby — Śrī caitanya-caritāmṛta Madhya 13.76
modlí se — Śrī caitanya-caritāmṛta Madhya 15.9, Śrī caitanya-caritāmṛta Madhya 16.104, Śrī caitanya-caritāmṛta Madhya 18.13, Śrī caitanya-caritāmṛta Madhya 19.52
modlil se — Śrī caitanya-caritāmṛta Madhya 24.314
kare stuti
přednášejí modlitby. — Śrī caitanya-caritāmṛta Madhya 21.22
nati-stuti kari'
skládající poklony a modlitby. — Śrī caitanya-caritāmṛta Madhya 9.166
stuti kari'
vychvalující — Śrī caitanya-caritāmṛta Madhya 10.51
modlící se — Śrī caitanya-caritāmṛta Madhya 16.106
přednášející modlitby — Śrī caitanya-caritāmṛta Madhya 21.24
přednášející mnoho modliteb — Śrī caitanya-caritāmṛta Antya 7.125
karilena stuti
modlil se. — Śrī caitanya-caritāmṛta Madhya 14.235
kariyāche stuti
přednesla modlitby. — Śrī caitanya-caritāmṛta Antya 5.135
stuti-karma-pūjāḥ
uctívání Tebe přednášením modliteb a jinými druhy oddané služby — Śrīmad-bhāgavatam 7.9.50
stuti karāya
nucen opěvovat — Śrī caitanya-caritāmṛta Antya 4.170
śrī-kṛṣṇere stuti
modlitby Pánu Śrī Kṛṣṇovi. — Śrī caitanya-caritāmṛta Madhya 23.116
nati-stuti
poklony a modlitby. — Śrī caitanya-caritāmṛta Ādi 17.287
přednesení různých modliteb — Śrī caitanya-caritāmṛta Madhya 9.17
praṇati-stuti
poklony a modlitby — Śrī caitanya-caritāmṛta Madhya 9.67
pāda-pīṭhe stuti
modlitby u lotosových nohou — Śrī caitanya-caritāmṛta Madhya 21.72
stuti-stomam
látka určená k přednášení — Śrīmad-bhāgavatam 3.12.37
stuti
modlit se k — Śrīmad-bhāgavatam 3.29.16
modlitby — Śrī caitanya-caritāmṛta Ādi 6.41, Śrī caitanya-caritāmṛta Ādi 13.83, Śrī caitanya-caritāmṛta Ādi 13.106, Śrī caitanya-caritāmṛta Madhya 8.7, Śrī caitanya-caritāmṛta Madhya 9.80, Śrī caitanya-caritāmṛta Madhya 9.235, Śrī caitanya-caritāmṛta Madhya 16.183, Śrī caitanya-caritāmṛta Madhya 21.95
modlitbu — Śrī caitanya-caritāmṛta Ādi 14.81, Śrī caitanya-caritāmṛta Madhya 6.204
někdy vychvalováním — Śrī caitanya-caritāmṛta Madhya 6.112
modliteb — Śrī caitanya-caritāmṛta Madhya 6.212, Śrī caitanya-caritāmṛta Madhya 6.240, Śrī caitanya-caritāmṛta Madhya 7.144-145
a pronášení modliteb. — Śrī caitanya-caritāmṛta Madhya 8.4
chválu — Śrī caitanya-caritāmṛta Madhya 8.47, Śrī caitanya-caritāmṛta Madhya 8.127
pronášení modliteb — Śrī caitanya-caritāmṛta Madhya 24.337
modlitba — Śrī caitanya-caritāmṛta Antya 1.179, Śrī caitanya-caritāmṛta Antya 5.147
veda-stuti
védské modlitby — Śrī caitanya-caritāmṛta Ādi 4.26
stuti-vāda
zveličování — Śrī caitanya-caritāmṛta Ādi 17.73
vyāja-stuti
nepřímou modlitbu — Śrī caitanya-caritāmṛta Madhya 2.66