Skip to main content

Synonyma

sthiti-artha
majetek pro zaopatření — Śrī caitanya-caritāmṛta Antya 4.214
sthiti-kartā
udržovatel — Śrī caitanya-caritāmṛta Ādi 4.8
kṛṣṇa-sthāne sthiti
setrvávající ve společnosti Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 25.200
nitya-sthiti
stálé pobývání. — Śrī caitanya-caritāmṛta Madhya 1.254
věčné sídlo — Śrī caitanya-caritāmṛta Madhya 20.213, Śrī caitanya-caritāmṛta Madhya 21.43
věčně existující. — Śrī caitanya-caritāmṛta Madhya 20.384
věčná sídla. — Śrī caitanya-caritāmṛta Madhya 21.91
věčné postavení — Śrī caitanya-caritāmṛta Madhya 23.116
prabhu-sthiti
Pánův stav. — Śrī caitanya-caritāmṛta Antya 15.5
sṛṣṭi-sthiti-pralaya
stvoření, udržování a zničení — Śrī caitanya-caritāmṛta Ādi 5.105
sṛṣṭi-sthiti-pralayera
stvoření, udržování a zničení — Śrī caitanya-caritāmṛta Ādi 5.80
tří funkcí, jmenovitě stvoření, udržování a zničení — Śrī caitanya-caritāmṛta Madhya 20.291
tā'- sabāra sthiti
sídlo těchto všech. — Śrī caitanya-caritāmṛta Ādi 5.31
sthiti
udržování — Śrīmad-bhāgavatam 2.5.18, Śrīmad-bhāgavatam 2.8.10, Śrīmad-bhāgavatam 3.5.16, Śrīmad-bhāgavatam 3.5.22, Śrīmad-bhāgavatam 3.5.43, Śrīmad-bhāgavatam 3.7.28, Śrīmad-bhāgavatam 3.9.14, Śrīmad-bhāgavatam 3.9.16, Śrīmad-bhāgavatam 3.16.37, Śrīmad-bhāgavatam 4.1.16, Śrīmad-bhāgavatam 4.1.26-27, Śrīmad-bhāgavatam 4.7.39, Śrīmad-bhāgavatam 4.29.79, Śrīmad-bhāgavatam 5.1.22, Śrīmad-bhāgavatam 5.17.21, Śrīmad-bhāgavatam 5.18.38, Śrīmad-bhāgavatam 5.25.9, Śrīmad-bhāgavatam 6.3.12, Śrīmad-bhāgavatam 6.9.42, Śrīmad-bhāgavatam 6.16.35, Śrīmad-bhāgavatam 6.16.47, Śrīmad-bhāgavatam 7.8.40, Śrīmad-bhāgavatam 7.10.43-44, Śrīmad-bhāgavatam 8.5.22, Śrīmad-bhāgavatam 8.12.7, Śrīmad-bhāgavatam 8.17.9, Śrīmad-bhāgavatam 10.3.19, Śrī caitanya-caritāmṛta Ādi 2.45, Śrī caitanya-caritāmṛta Madhya 18.192, Śrī caitanya-caritāmṛta Madhya 20.290
spočinutí — Śrī caitanya-caritāmṛta Ādi 2.45
existence. — Śrī caitanya-caritāmṛta Ādi 2.104
existence — Śrī caitanya-caritāmṛta Ādi 2.112
jsou umístěná. — Śrī caitanya-caritāmṛta Ādi 5.16
bydliště — Śrī caitanya-caritāmṛta Ādi 13.103
skladba. — Śrī caitanya-caritāmṛta Ādi 16.74
zůstávající — Śrī caitanya-caritāmṛta Madhya 1.22
klid. — Śrī caitanya-caritāmṛta Madhya 1.50
setrvávající — Śrī caitanya-caritāmṛta Madhya 2.69
sídlo — Śrī caitanya-caritāmṛta Madhya 5.133, Śrī caitanya-caritāmṛta Antya 20.60
postavení — Śrī caitanya-caritāmṛta Madhya 5.135, Śrī caitanya-caritāmṛta Madhya 23.105, Śrī caitanya-caritāmṛta Madhya 25.107
postavení. — Śrī caitanya-caritāmṛta Madhya 16.77, Śrī caitanya-caritāmṛta Madhya 25.135
odpočinek — Śrī caitanya-caritāmṛta Madhya 17.47
obydlí — Śrī caitanya-caritāmṛta Madhya 18.26
pobyt — Śrī caitanya-caritāmṛta Madhya 19.250
existují. — Śrī caitanya-caritāmṛta Antya 1.201
setrvávání — Śrī caitanya-caritāmṛta Antya 3.78-79
o situaci — Śrī caitanya-caritāmṛta Antya 8.42
pobývání — Śrī caitanya-caritāmṛta Antya 14.83
stav — Śrī caitanya-caritāmṛta Antya 18.93
sṛṣṭi-sthiti
stvoření a udržování — Śrī caitanya-caritāmṛta Ādi 6.8
vāsa-sthiti
obydlí — Śrī caitanya-caritāmṛta Antya 4.8
ulṭā sthiti
obrácená situace — Śrī caitanya-caritāmṛta Antya 18.97