Skip to main content

Synonyma

sthala-cara
živé bytosti pohybující se na zemi — Śrī caitanya-caritāmṛta Madhya 19.144
līlā-sthala dekhi'
poté, co zhlédl místa zábav — Śrī caitanya-caritāmṛta Madhya 18.64
gaṇḍa-sthala
tváře — Śrīmad-bhāgavatam 3.15.41
dotýkajících se Tvých tváří — Śrī caitanya-caritāmṛta Madhya 24.50, Śrī caitanya-caritāmṛta Antya 15.70
na tvářích — Śrī caitanya-caritāmṛta Antya 15.73
jala-sthala-khagaiḥ
zvířata, která se pohybují ve vodě, na zemi a po nebi — Śrīmad-bhāgavatam 8.10.10-12
līlā-sthala
všechna posvátná místa zábav Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 1.240
sthala-nalinīkam
přirovnané k červenému lotosu — Śrīmad-bhāgavatam 5.8.25
saṅkīrṇa-sthala
velmi stísněné místo — Śrī caitanya-caritāmṛta Antya 3.153
sei sthala
to místo — Śrī caitanya-caritāmṛta Madhya 18.68
sthala
země — Śrīmad-bhāgavatam 2.6.13-16
zem — Śrīmad-bhāgavatam 2.10.37-40
na zemi — Śrīmad-bhāgavatam 6.4.19
nebo na břehu. — Śrī caitanya-caritāmṛta Madhya 16.203
vakṣaḥ-sthala
hruď — Śrīmad-bhāgavatam 2.7.25
na hrudi — Śrīmad-bhāgavatam 3.8.28
sthala-sthena
umístěný na zdi — Śrīmad-bhāgavatam 3.27.12
sthala-vihaṅgama
nelétavých ptáků — Śrīmad-bhāgavatam 5.2.4
uraḥ-sthala
hruď — Śrīmad-bhāgavatam 5.5.31
śūnya-sthala
prázdné místo — Śrī caitanya-caritāmṛta Madhya 9.314