Skip to main content

Synonyma

hṛdi antaḥ sthaḥ
v srdci člověka — Śrīmad-bhāgavatam 1.2.17
cakra-sthaḥ
na oběžné dráze — Śrīmad-bhāgavatam 3.11.13
dhiṣṇya-sthaḥ
spočívající na obětním oltáři — Śrīmad-bhāgavatam 8.15.8-9
dvāḥ-sthaḥ
zůstávat u dveří — Śrīmad-bhāgavatam 1.18.34
jala-sthaḥ
umístěný na vodě — Śrīmad-bhāgavatam 3.27.12
jana-sthaḥ
osoba nacházející se v hmotném těle — Śrīmad-bhāgavatam 7.15.56
kha-sthaḥ
umístěn na nebi — Śrīmad-bhāgavatam 3.13.19
kūṭa-sthaḥ
se soustředěnou myslí — Śrīmad-bhāgavatam 2.2.34
ten, který je neměnný — Śrīmad-bhāgavatam 3.5.50
neměnná — Śrīmad-bhāgavatam 3.26.20
neměnný — Śrīmad-bhāgavatam 4.9.15
beze změn — Śrīmad-bhāgavatam 4.16.19
aniž by tě cokoliv ovlivňovalo — Śrīmad-bhāgavatam 7.3.31
nabhaḥ-sthaḥ
na nebi. — Śrīmad-bhāgavatam 3.23.38
prakṛti-sthaḥ
ve styku s hmotnou přírodou — Śrīmad-bhāgavatam 1.11.38
pobývající v hmotném těle — Śrīmad-bhāgavatam 3.27.1
puṣpaka-sthaḥ
usazený v letadle z květů — Śrīmad-bhāgavatam 9.10.44
ratha-sthaḥ
z vozu — Śrīmad-bhāgavatam 1.9.37
sada-sthaḥ
ve shromáždění Viśvasṛků — Śrīmad-bhāgavatam 4.5.20
sthaḥ
pobývající — Śrīmad-bhāgavatam 3.30.5
umístěná — Śrīmad-bhāgavatam 4.20.8
sva-sthaḥ
vždy ve Svém transcendentálním postavení — Śrīmad-bhāgavatam 4.11.21
na úrovni seberealizace — Śrīmad-bhāgavatam 4.28.64
vivikta-sthaḥ
na osamělém místě — Śrīmad-bhāgavatam 1.4.27
svabhāva-sthaḥ
podle kvalit přírody — Śrīmad-bhāgavatam 2.5.34
svarūpa-sthaḥ
ve svém původním, přirozeném postavení — Śrīmad-bhāgavatam 4.23.18
yātanā-sthaḥ
neustále v nanejvýš útrpných podmínkách — Śrīmad-bhāgavatam 5.26.9
vrata-sthaḥ
držící slib — Śrīmad-bhāgavatam 5.26.29
ātma-sthaḥ
setrvávající na úrovni vlastního já — Śrīmad-bhāgavatam 7.15.55
su-sthaḥ
ničím nerušeny a s klidnou myslí — Śrīmad-bhāgavatam 10.3.27