Skip to main content

Synonyma

mugdha-smita-alpa-daśanam
usmívající se a ukazující malé zoubky ve svých ústech (byly stále více přitahovány) — Śrīmad-bhāgavatam 10.8.23
valgu-smita-apāṅga-visarga-vīkṣitaiḥ
tím, jak na každého s úsměvem vrhala přitažlivé pohledy — Śrīmad-bhāgavatam 10.6.5-6
smita-avalokam
pohled plný přízně doprovázený sladkým úsměvem — Śrīmad-bhāgavatam 1.10.27
smita-avalokena
pohledem se sladkým úsměvem — Śrīmad-bhāgavatam 3.3.20
přitažlivým úsměvem — Śrīmad-bhāgavatam 4.25.42
smita-śobhayā girā
s líbezným úsměvem a slovy — Śrīmad-bhāgavatam 8.9.12
prema-smita
s láskou se usmívající — Śrīmad-bhāgavatam 1.11.8
rucira-smita
příjemný úsměv — Śrīmad-bhāgavatam 1.16.35
sa-smita
s úsměvem — Śrīmad-bhāgavatam 6.18.27-28
sa-vrīḍa-smita
s plachým úsměvem — Śrīmad-bhāgavatam 8.8.41-46
vrīḍā-smita-īkṣaṇāḥ
hleděly se stydlivými úsměvy. — Śrīmad-bhāgavatam 1.10.16
smita-īkṣaṇaiḥ
úsměvem a pohledem na — Śrīmad-bhāgavatam 1.11.22
smita-śobhitāni
ozdobené úsměvem na tváři — Śrīmad-bhāgavatam 1.15.18
smita
usmívající se — Śrīmad-bhāgavatam 2.9.19, Śrīmad-bhāgavatam 3.25.12, Śrīmad-bhāgavatam 9.24.63-64, Śrī caitanya-caritāmṛta Antya 17.44
usměvavé — Śrīmad-bhāgavatam 3.15.20
s úsměvem — Śrīmad-bhāgavatam 3.16.11, Śrīmad-bhāgavatam 3.21.10, Śrīmad-bhāgavatam 3.21.22, Śrīmad-bhāgavatam 6.9.41, Śrīmad-bhāgavatam 8.12.22
úsměvy — Śrīmad-bhāgavatam 3.28.31, Śrīmad-bhāgavatam 5.24.16
usměvavá — Śrīmad-bhāgavatam 4.16.9
usmívala se — Śrīmad-bhāgavatam 4.25.25
úsměv — Śrīmad-bhāgavatam 4.25.30, Śrī caitanya-caritāmṛta Madhya 14.174, Śrī caitanya-caritāmṛta Madhya 21.135, Śrī caitanya-caritāmṛta Madhya 21.138
smita-śobhitena
zkrášlenou jeho úsměvem — Śrīmad-bhāgavatam 3.22.21
vigūḍha-smita
nevyzpytatelným úsměvem — Śrīmad-bhāgavatam 5.5.31
śuci-smitā
se smíchem — Śrīmad-bhāgavatam 9.3.22