Skip to main content

Synonyma

siddha-arthān
veškerou dokonalost — Śrī caitanya-caritāmṛta Antya 1.139
siddha-auṣadhīnām
která je jako dokonalé byliny pro ovládání hadů — Śrī caitanya-caritāmṛta Madhya 19.165
bhoga siddha
jídlo bylo připraveno — Śrī caitanya-caritāmṛta Madhya 15.233
siddha-deha
věčné tělo nebo seberealizované postavení — Śrī caitanya-caritāmṛta Madhya 22.156-157
duchovní tělo — Śrī caitanya-caritāmṛta Antya 5.51
siddha-deha pāñā
poté, co dostal duchovní tělo — Śrī caitanya-caritāmṛta Antya 1.32
siddha-deha tumi
jsi již osvobozený — Śrī caitanya-caritāmṛta Antya 11.24
siddha-dehe
ve stavu dokonalosti — Śrī caitanya-caritāmṛta Madhya 8.229
siddha haya
bylo připraveno. — Śrī caitanya-caritāmṛta Madhya 15.232
sei siddha haya
to bude dokonalé. — Śrī caitanya-caritāmṛta Madhya 24.327
siddha-mantra-japa
zpívání dokonalé mantryŚrī caitanya-caritāmṛta Antya 16.143
svataḥ-siddha-jñāna
dokonalé poznání z vlastního nitra — Śrī caitanya-caritāmṛta Ādi 14.88
mahā-siddha-jñāne
odhad na nejdokonalejšího oddaného. — Śrī caitanya-caritāmṛta Madhya 15.127
kabhu siddha naya
nebyl jsem úspěšný. — Śrī caitanya-caritāmṛta Antya 6.129
̀siddha-loka'
oblast Siddhů — Śrī caitanya-caritāmṛta Ādi 5.33
siddha-lokaḥ
Siddhaloka neboli neosobní Brahman — Śrī caitanya-caritāmṛta Ādi 5.39
siddha-mantrā
která dosáhla dokonalosti v pronášení manterŚrī caitanya-caritāmṛta Antya 17.35
nitya-siddha
věčně dokonalého — Śrī caitanya-caritāmṛta Madhya 6.12
věčně zakotvená — Śrī caitanya-caritāmṛta Madhya 22.107
věčně osvobozená — Śrī caitanya-caritāmṛta Antya 5.49-50
nitya-siddha pāriṣada
věčně dokonalý společník — Śrī caitanya-caritāmṛta Madhya 24.289
prāya-siddha
transcendentální — Śrī caitanya-caritāmṛta Antya 5.49-50
siddha-puruṣa
osvobozených osob — Śrī caitanya-caritāmṛta Madhya 16.162-163
pūrva-siddha
jak již bylo předurčeno — Śrī caitanya-caritāmṛta Ādi 15.29
siddha-rūpeṇa
tělem vhodným k věčné, seberealizované službě — Śrī caitanya-caritāmṛta Madhya 22.158
siddha
obyvatelé Siddhaloky — Śrīmad-bhāgavatam 2.10.37-40, Śrīmad-bhāgavatam 4.20.35-36, Śrīmad-bhāgavatam 4.24.12, Śrīmad-bhāgavatam 7.10.68, Śrīmad-bhāgavatam 8.2.5, Śrīmad-bhāgavatam 8.4.13, Śrīmad-bhāgavatam 8.18.9-10, Śrīmad-bhāgavatam 8.20.19, Śrī caitanya-caritāmṛta Ādi 13.106
přijmuté — Śrī caitanya-caritāmṛta Ādi 8.14
splněné — Śrī caitanya-caritāmṛta Ādi 8.84
mystický yogīŚrī caitanya-caritāmṛta Ādi 14.86
mystik — Śrī caitanya-caritāmṛta Ādi 14.88
oživili — Śrī caitanya-caritāmṛta Ādi 17.161
úspěšného — Śrī caitanya-caritāmṛta Madhya 6.197
dokonalý — Śrī caitanya-caritāmṛta Madhya 12.185, Śrī caitanya-caritāmṛta Antya 8.66
naplněný — Śrī caitanya-caritāmṛta Madhya 16.139
úspěšné — Śrī caitanya-caritāmṛta Antya 4.96
sādhana-siddha
osvobozeni do postavení společníků dosažením dokonalosti v oddané službě — Śrī caitanya-caritāmṛta Madhya 24.287
ti, kdo dosáhli oddanou službou dokonalosti — Śrī caitanya-caritāmṛta Madhya 24.290