Skip to main content

Synonyma

siddha-amṛta-rasa-spṛṣṭāḥ
démoni, jichž se dotkl mocně působící mystický nektar — Śrīmad-bhāgavatam 7.10.60
siddha-artham
hořčičné semínko — Śrīmad-bhāgavatam 5.17.21
siddha- arthān
vnitřně spokojené, kteří nečekali na žádné uctívání — Śrīmad-bhāgavatam 9.4.31-32
siddha-arthān
veškerou dokonalost — Śrī caitanya-caritāmṛta Antya 1.139
siddha-auṣadhīnām
která je jako dokonalé byliny pro ovládání hadů — Śrī caitanya-caritāmṛta Madhya 19.165
bhoga siddha
jídlo bylo připraveno — Śrī caitanya-caritāmṛta Madhya 15.233
siddha-cāraṇa
planet známých jako Siddhaloka a Cāraṇaloka — Śrīmad-bhāgavatam 5.24.4
siddha-cāraṇa-gandharvaiḥ
Siddhy, Cāraṇy a Gandharvy — Śrīmad-bhāgavatam 10.4.10-11
siddha-gandharva-cāraṇaiḥ
Siddhy, Gandharvy a Cāraṇy. — Śrīmad-bhāgavatam 6.4.35-39
nebeskými bytostmi, jako jsou obyvatelé Gandharvaloky, Siddhaloky a Cāraṇaloky. — Śrīmad-bhāgavatam 9.16.26
siddha-cāraṇaiḥ
Siddhy a Cāraṇy — Śrīmad-bhāgavatam 6.17.2-3
siddha-cāraṇāḥ
Siddhové a Cāraṇové, další obyvatelé nebeských planet — Śrīmad-bhāgavatam 10.3.6
siddha-deha
věčné tělo nebo seberealizované postavení — Śrī caitanya-caritāmṛta Madhya 22.156-157
duchovní tělo — Śrī caitanya-caritāmṛta Antya 5.51
siddha-deha pāñā
poté, co dostal duchovní tělo — Śrī caitanya-caritāmṛta Antya 1.32
siddha-deha tumi
jsi již osvobozený — Śrī caitanya-caritāmṛta Antya 11.24
siddha-dehe
ve stavu dokonalosti — Śrī caitanya-caritāmṛta Madhya 8.229
siddha- svarūpa-dhṛk
přijímající podobu osvobozených osobností, jako je Sanaka a Sanātana — Śrīmad-bhāgavatam 8.14.8
siddha-gaṇa
mudrců, kteří dosáhli dokonalosti — Śrīmad-bhāgavatam 3.24.19
siddha-gaṇāḥ
Siddhové — Śrīmad-bhāgavatam 4.6.41
siddha haya
bylo připraveno. — Śrī caitanya-caritāmṛta Madhya 15.232
sei siddha haya
to bude dokonalé. — Śrī caitanya-caritāmṛta Madhya 24.327
siddha-mantra-japa
zpívání dokonalé mantryŚrī caitanya-caritāmṛta Antya 16.143
svataḥ-siddha-jñāna
dokonalé poznání z vlastního nitra — Śrī caitanya-caritāmṛta Ādi 14.88
mahā-siddha-jñāne
odhad na nejdokonalejšího oddaného. — Śrī caitanya-caritāmṛta Madhya 15.127
kabhu siddha naya
nebyl jsem úspěšný. — Śrī caitanya-caritāmṛta Antya 6.129
̀siddha-loka'
oblast Siddhů — Śrī caitanya-caritāmṛta Ādi 5.33
siddha-lokam
na Siddhaloku — Śrīmad-bhāgavatam 4.29.80
siddha-lokaḥ
Siddhaloka neboli neosobní Brahman — Śrī caitanya-caritāmṛta Ādi 5.39
siddha-mantrā
která dosáhla dokonalosti v pronášení manterŚrī caitanya-caritāmṛta Antya 17.35
siddha-īśvara-maṇḍalaiḥ
nejdokonalejšími oddanými — Śrīmad-bhāgavatam 6.16.30
siddha-mukhyāḥ
hlavní vůdci Siddhaloky — Śrīmad-bhāgavatam 6.3.19
siddha-mārgaḥ
cesta do duchovního světa — Śrīmad-bhāgavatam 3.21.34
nitya-siddha
věčně dokonalého — Śrī caitanya-caritāmṛta Madhya 6.12
věčně zakotvená — Śrī caitanya-caritāmṛta Madhya 22.107
věčně osvobozená — Śrī caitanya-caritāmṛta Antya 5.49-50
nitya-siddha pāriṣada
věčně dokonalý společník — Śrī caitanya-caritāmṛta Madhya 24.289
siddha-padam
Siddhapada — Śrīmad-bhāgavatam 3.33.31
siddha-pathe
na nebi — Śrīmad-bhāgavatam 6.10.25
prāya-siddha
transcendentální — Śrī caitanya-caritāmṛta Antya 5.49-50