Skip to main content

Synonyma

alpa saṅga
nepatrným stykem či vykonáváním. — Śrī caitanya-caritāmṛta Madhya 22.129
dāsa-anudāsa-saṅga
společnost služebníkova služebníka. — Śrī caitanya-caritāmṛta Madhya 2.83
anya saṅga
jiní společníci — Śrī caitanya-caritāmṛta Madhya 13.146
asat-saṅga-tyāga
odmítnutí společnosti neoddaných — Śrī caitanya-caritāmṛta Madhya 22.87
vyhýbání se společnosti neoddaných — Śrī caitanya-caritāmṛta Madhya 24.339
śrī-aṅga-saṅga
styku s transcendentálním tělem. — Śrī caitanya-caritāmṛta Antya 17.18
aṅga-saṅga
dotýkáním se těl — Śrī caitanya-caritāmṛta Antya 18.25
saṅga-bale
silou společnosti — Śrī caitanya-caritāmṛta Madhya 24.8
tomā-sabāra saṅga-bale
silou tvé společnosti — Śrī caitanya-caritāmṛta Madhya 24.9
saṅga-bandhaḥ
pouto způsobené společností — Śrīmad-bhāgavatam 5.12.14
kṛṣṇa-bhakta-saṅga
sdružování se s oddanými Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 8.251
ve společnosti oddaného Kṛṣṇy. — Śrī caitanya-caritāmṛta Madhya 22.145
saṅga-bhaye
z obav ze společnosti — Śrī caitanya-caritāmṛta Madhya 17.103
kailā saṅga-bhaṅga
vzal Mi tuto společnost. — Śrī caitanya-caritāmṛta Antya 11.94
tat-saṅga-bhītaḥ
obávající se takového styku s hmotou — Śrīmad-bhāgavatam 7.10.2
caraṇa-saṅga
společnost lotosových nohou — Śrī caitanya-caritāmṛta Madhya 18.216
saṅga chāḍi'
poté, co opustil jejich společnost — Śrī caitanya-caritāmṛta Antya 12.36
diyāchilā saṅga
dal společnost — Śrī caitanya-caritāmṛta Antya 11.94
saṅga-doṣa
zhoubné následky hmotného ulpívání — Śrīmad-bhāgavatam 3.25.24
guṇa-saṅga
spojené s kvalitami přírody — Śrīmad-bhāgavatam 2.7.3
guṇa- saṅga
třemi kvalitami hmotné přírody — Śrīmad-bhāgavatam 8.3.18
guṇa-saṅga-varjitaḥ
zcela zbaven znečištění kvalit přírody. — Śrīmad-bhāgavatam 8.8.21
tomāra saṅga haite
díky tvé společnosti — Śrī caitanya-caritāmṛta Madhya 6.211
sādhu-saṅga haite
ze společnosti oddaných — Śrī caitanya-caritāmṛta Madhya 23.10
hena-saṅga
takové spojení — Śrī caitanya-caritāmṛta Madhya 7.47
priya-saṅga-hīnā
odloučená od svého milého — Śrī caitanya-caritāmṛta Madhya 13.152
saṅga la-ite
přidat se — Śrī caitanya-caritāmṛta Madhya 17.6
priya-saṅga-jam
pocházející ze setkání s milovaným. — Śrī caitanya-caritāmṛta Madhya 14.187
sat-saṅga-mahimāra jñāne
poznání o tom, jak mocná je společnost velkého oddaného. — Śrī caitanya-caritāmṛta Madhya 24.229
saṅga karāya
zavazuje Mě ke sdružování — Śrī caitanya-caritāmṛta Madhya 13.155
sādhu-saṅga-kṛpā
milostí společnosti oddaných — Śrī caitanya-caritāmṛta Madhya 24.97
kṛṣṇa-saṅga
společnost Kṛṣṇy — Śrī caitanya-caritāmṛta Ādi 17.288
setkání s Pánem Kṛṣṇou — Śrī caitanya-caritāmṛta Madhya 3.119
Kṛṣṇova společnost. — Śrī caitanya-caritāmṛta Madhya 8.178
ātma-kṛṣṇa-saṅga
osobní styk s Pánem Kṛṣṇou — Śrī caitanya-caritāmṛta Madhya 8.213
kṛṣṇa-saṅga-ānanda
transcendentální blaženost plynoucí z Kṛṣṇovy společnosti — Śrī caitanya-caritāmṛta Madhya 8.226
kṛṣṇa-saṅga-āsvāda
vychutnávání si sladkosti společnosti Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 9.154
kṛṣṇera saṅga
Kṛṣṇovu společnost — Śrī caitanya-caritāmṛta Antya 17.47
saṅga-labdham
získané společností — Śrīmad-bhāgavatam 5.18.11
mukta-saṅga-manoramam
Nejvyššího Pána, který je vždy krásný pro osvobozené duše. — Śrīmad-bhāgavatam 8.18.27