Skip to main content

Synonyma

satyam ca
a věrnost pravdě — Śrīmad-bhāgavatam 7.11.22
satyam param
nejvyšší Absolutní Pravda — Śrī caitanya-caritāmṛta Madhya 25.147
satyam
věrnost pravdě — Bg. 10.4-5, Bg. 16.1-3, Śrīmad-bhāgavatam 7.10.8, Śrīmad-bhāgavatam 7.11.21, Śrīmad-bhāgavatam 7.11.24
pravda — Bg. 16.7, Śrīmad-bhāgavatam 1.1.1, Śrīmad-bhāgavatam 1.7.53-54, Śrīmad-bhāgavatam 1.10.25, Śrīmad-bhāgavatam 2.6.40-41, Śrīmad-bhāgavatam 3.12.41, Śrīmad-bhāgavatam 4.8.18, Śrīmad-bhāgavatam 7.6.26, Śrīmad-bhāgavatam 8.7.25
pravdivá — Bg. 17.15, Śrīmad-bhāgavatam 7.8.17, Śrīmad-bhāgavatam 10.10.24
opravdu — Bg. 18.65, Śrī caitanya-caritāmṛta Madhya 22.57-58, Śrī caitanya-caritāmṛta Antya 3.60
pravdivost — Śrīmad-bhāgavatam 1.16.26-30, Śrīmad-bhāgavatam 1.17.24, Śrīmad-bhāgavatam 1.17.25
nejvyšší planetární systém — Śrīmad-bhāgavatam 2.1.28
Nejvyšší Pravda — Śrīmad-bhāgavatam 2.1.39
vskutku — Śrīmad-bhāgavatam 3.18.10
pravdomluvnost — Śrīmad-bhāgavatam 3.28.4, Śrīmad-bhāgavatam 3.31.33, Śrīmad-bhāgavatam 5.5.24, Śrīmad-bhāgavatam 8.20.25-29, Śrīmad-bhāgavatam 10.4.41, Śrī caitanya-caritāmṛta Madhya 22.88-90
jménem Satya — Śrīmad-bhāgavatam 4.24.8
správnou věc — Śrīmad-bhāgavatam 5.6.2
Absolutní Pravda — Śrīmad-bhāgavatam 5.12.11, Śrīmad-bhāgavatam 8.12.5
jistě — Śrīmad-bhāgavatam 5.19.27
pravdu — Śrīmad-bhāgavatam 6.18.70, Śrīmad-bhāgavatam 7.5.9, Śrīmad-bhāgavatam 9.4.10, Śrīmad-bhāgavatam 9.20.22, Śrī caitanya-caritāmṛta Madhya 22.6
pravdomluvnost bez překrucování faktů — Śrīmad-bhāgavatam 7.11.8-12
Absolutní Pravdu — Śrīmad-bhāgavatam 8.4.17-24
věčné nejvyšší pravdě — Śrīmad-bhāgavatam 8.5.26
pravda je — Śrīmad-bhāgavatam 8.19.38
skutečná pravda — Śrīmad-bhāgavatam 8.19.39
to je pravda — Śrīmad-bhāgavatam 8.20.2
planeta Satyaloka — Śrīmad-bhāgavatam 8.21.1
poctivosti — Śrīmad-bhāgavatam 8.22.29-30
konečná pravda — Śrīmad-bhāgavatam 9.5.5
pravdomluvnost, věrnost pravdě — Śrīmad-bhāgavatam 9.7.24
Pán je původní pravdou — Śrīmad-bhāgavatam 10.2.26
přijmi jako pravdu — Śrīmad-bhāgavatam 10.3.43
pravdivé — Śrīmad-bhāgavatam 10.8.52
pak chlapci došli k závěru, že to je skutečně živá krajta — Śrīmad-bhāgavatam 10.12.20
nejvyšší pravda — Śrī caitanya-caritāmṛta Ādi 2.30, Śrī caitanya-caritāmṛta Ādi 3.69, Śrī caitanya-caritāmṛta Ādi 6.23
po pravdě — Śrī caitanya-caritāmṛta Ādi 4.211
pravdě — Śrī caitanya-caritāmṛta Madhya 8.266, Śrī caitanya-caritāmṛta Madhya 20.359, Śrī caitanya-caritāmṛta Madhya 25.148
skutečně — Śrī caitanya-caritāmṛta Madhya 20.180
je to pravda — Śrī caitanya-caritāmṛta Madhya 22.40
je pravda — Śrī caitanya-caritāmṛta Madhya 24.103, Śrī caitanya-caritāmṛta Madhya 24.199
tri-satyam
je vždy přítomný jako Absolutní Pravda, před stvořením tohoto vesmírného projevu, během jeho udržování, a dokonce i po jeho zničení — Śrīmad-bhāgavatam 10.2.26
satyam śabde
slovem satyam neboli Absolutní Pravda — Śrī caitanya-caritāmṛta Madhya 20.360
satyām
vlastnící — Śrīmad-bhāgavatam 2.2.4
když existuje — Śrīmad-bhāgavatam 3.30.5