Skip to main content

Synonyma

sat-asataḥ
stvoření či příčina stvoření — Śrīmad-bhāgavatam 7.13.4
sat-asati
hmotný svět — Śrīmad-bhāgavatam 4.22.25
sat-asatoḥ
živých bytostí, pohyblivých a nehybných — Śrīmad-bhāgavatam 8.7.34
příčině i následku — Śrīmad-bhāgavatam 8.12.9
sat-asattvam
prvotní a druhotné — Śrīmad-bhāgavatam 2.5.33
sat-asatī
příčina a důsledek — Śrīmad-bhāgavatam 7.9.47
sat-avadhyānam
opomenutí velké osobnosti, jako jsi ty — Śrīmad-bhāgavatam 5.10.24
avyabhicāri-sat-guṇam
beze změny vlastností — Śrīmad-bhāgavatam 8.8.19
avyabhicāri- sat-guṇaiḥ
se zvláštními transcendentálními vlastnostmi — Śrīmad-bhāgavatam 8.8.23
sat-aśvaiḥ
tažených nejlepšími koňmi — Śrīmad-bhāgavatam 1.9.2
s nádhernými koňmi — Śrīmad-bhāgavatam 9.10.35-38
sat-aśvam
tažený krásnými koňmi — Śrīmad-bhāgavatam 4.9.39-40
sat-aṁśe
v aspektu věčnosti — Śrī caitanya-caritāmṛta Ādi 4.62
v části věčnosti — Śrī caitanya-caritāmṛta Madhya 6.159
ve věčnosti — Śrī caitanya-caritāmṛta Madhya 8.155
ṣaṭ-aṅgayā
s šesti různými částmi — Śrīmad-bhāgavatam 7.9.50
sat-cit-ānanda-sāndra-aṅgaḥ
zhuštěná podoba věčnosti, poznání a blaženosti — Śrī caitanya-caritāmṛta Madhya 23.79-81
ṣaṭ-aṅghri
čmeláků — Śrīmad-bhāgavatam 4.29.53, Śrīmad-bhāgavatam 4.29.54
ṣaṭ-aṅghribhiḥ
včelami — Śrīmad-bhāgavatam 3.23.14-15
sat-bhakta
čistých oddaných — Śrī caitanya-caritāmṛta Ādi 2.2
sat-bhakti
nemotivované oddané služby — Śrī caitanya-caritāmṛta Madhya 19.74
bharata-sat-tama
ó nejlepší z Bhāratovců — Bg. 18.4
bhasma-sāt
na popel — Bg. 4.37, Śrī caitanya-caritāmṛta Madhya 24.61
v popel — Bg. 4.37
sat bhavati
stává se skutečným a stálým — Śrīmad-bhāgavatam 8.9.29
ṣaṭ-bhuja-darśana
možnost vidět Pána Śrī Caitanyu Mahāprabhua se šesti rukama. — Śrī caitanya-caritāmṛta Ādi 17.12
ṣaṭ-bhuja
šestirukou — Śrī caitanya-caritāmṛta Ādi 17.13
sat-bhāve
ve smyslu povahy Nejvyššího — Bg. 17.26-27
brahma-sāt
v Absolutní Pravdě — Śrīmad-bhāgavatam 4.22.50
brāhmaṇa-sat-jana
všichni ctihodní brāhmaṇové.Śrī caitanya-caritāmṛta Ādi 17.42
brāhmaṇové a další urození lidé — Śrī caitanya-caritāmṛta Antya 6.54
brāhmaṇa sat-jana
vážení lidé a brāhmaṇovéŚrī caitanya-caritāmṛta Madhya 18.130
sat-carita
s výborným charakterem, dodržující všechna potřebná usměrňující pravidla — Śrīmad-bhāgavatam 9.6.50
sat-cit-ānanda
věčnost, poznání a blaženost — Śrī caitanya-caritāmṛta Ādi 4.61
neustále transcendentálně blažený — Śrī caitanya-caritāmṛta Antya 5.127
sat-cit-ānanda-maya
oplývající věčností, poznáním a blažeností — Śrī caitanya-caritāmṛta Madhya 6.158
věčná blaženost a poznání — Śrī caitanya-caritāmṛta Madhya 8.154
sat-cit-ānanda-ākāra
oplývající v plné míře věčností, poznáním a blažeností — Śrī caitanya-caritāmṛta Madhya 6.166
sat-cit-ānanda-tanu
Kṛṣṇovo tělo je transcendentální, plné poznání, blaženosti a věčnosti — Śrī caitanya-caritāmṛta Madhya 8.136
sat-cit-ānandaḥ
neustále transcendentálně blažený — Śrī caitanya-caritāmṛta Madhya 18.114