Skip to main content

Synonyma

aṅghri-saroja
lotosových nohou — Śrī caitanya-caritāmṛta Madhya 8.224, Śrī caitanya-caritāmṛta Madhya 9.123
pāda-saroja-bhājām
oddaní zaměstnaní v transcendentální láskyplné službě Tvým lotosovým nohám — Śrīmad-bhāgavatam 3.4.15
saroja-gandham
vůně lotosu. — Śrīmad-bhāgavatam 1.3.38
kara-saroja
lotosovou dlaní — Śrīmad-bhāgavatam 5.2.14
saroja- nābha
ó Pane, jehož pupek připomíná lotosový květ či z jehož pupku vyrůstá lotos — Śrīmad-bhāgavatam 8.6.13
tat-pāda-saroja
lotosových nohou Pána — Śrī caitanya-caritāmṛta Madhya 22.137-139
saroja-pīṭham
lotosový útulek. — Śrīmad-bhāgavatam 3.5.42
saroja-reṇum
prach z lotosu — Śrīmad-bhāgavatam 3.2.18
saroja-śriyā
obličej půvabný jako lotos — Śrīmad-bhāgavatam 4.8.16
saroja
lotosové — Śrīmad-bhāgavatam 4.21.43
lotos — Śrīmad-bhāgavatam 5.1.19
lotosového květu — Śrīmad-bhāgavatam 9.4.18-20