Skip to main content

Synonyma

sapta-dvīpa-adhipatayaḥ
vlastníci sedmi ostrovů — Śrīmad-bhāgavatam 8.19.23
sapta-aham
neustále po dobu jednoho týdne — Śrīmad-bhāgavatam 6.16.27
sapta-rātra-ante
na konci sedmi nocí — Śrīmad-bhāgavatam 6.16.28
sapta-daśa
sedmnáct — Śrīmad-bhāgavatam 9.15.30
sapta-dhanuḥ
vzdálenost odměřená sedmi luky (téměř třináct metrů) — Śrīmad-bhāgavatam 6.11.11
sapta-dhā
na sedm kusů — Śrīmad-bhāgavatam 6.18.62, Śrīmad-bhāgavatam 6.18.62
na sedm — Śrīmad-bhāgavatam 6.18.72, Śrīmad-bhāgavatam 6.18.72
sapta-dināni
nepřetržitě po sedm dní — Śrīmad-bhāgavatam 2.7.32
sapta-dvīpa-vatīm
tvořenému sedmi ostrovy — Śrīmad-bhāgavatam 3.21.2
skládající se ze sedmi ostrovů — Śrīmad-bhāgavatam 9.6.33-34
sapta-dvīpa
sedm ostrovů — Śrīmad-bhāgavatam 4.21.12
sedmi ostrovů — Śrīmad-bhāgavatam 5.16.2
sedmi ostrovů (celého světa) — Śrīmad-bhāgavatam 9.23.24
sapta-dvīpa-vatī
sestávající ze sedmi ostrovů — Śrīmad-bhāgavatam 7.4.16
sapta-dvīpa-vara- icchayā
touhou zmocnit se sedmi ostrovů. — Śrīmad-bhāgavatam 8.19.22
sapta-dvīpa-vatī-patiḥ
Māndhātā, který byl králem celého světa složeného ze sedmi ostrovů — Śrīmad-bhāgavatam 9.6.47
sapta-dvīpa-patiḥ
pán celého světa, který se skládá ze sedmi ostrovů — Śrīmad-bhāgavatam 9.18.46
sapta-dvīpavatīm
skládající se ze sedmi ostrovů — Śrīmad-bhāgavatam 9.4.15-16
sapta eva
sedm — Śrīmad-bhāgavatam 5.20.10
sapta-hastāya
který máš sedm rukou — Śrīmad-bhāgavatam 8.16.31
sapta-jihvaḥ
se sedmi plameny — Śrīmad-bhāgavatam 5.20.2
sapta-kṛt
sedmkrát — Śrīmad-bhāgavatam 5.1.30
triḥ-sapta-kṛtvaḥ
jedenadvacetkrát — Śrīmad-bhāgavatam 9.15.14, Śrīmad-bhāgavatam 9.16.18-19
sapta-mukhāḥ
se sedmi kápěmi — Śrīmad-bhāgavatam 5.26.33
sapta-varṣa-nāmabhyaḥ
po nichž bylo pojmenováno sedm území — Śrīmad-bhāgavatam 5.20.2
sapta-rātram
sedm nocí — Śrīmad-bhāgavatam 4.8.53
sapta-rātrāt
po sedmi nocích — Śrīmad-bhāgavatam 6.15.27
sapta-samudra-vatyāḥ
se sedmi moři — Śrīmad-bhāgavatam 5.6.13
sapta
sedm — Bg. 10.6, Śrīmad-bhāgavatam 1.11.28, Śrīmad-bhāgavatam 1.14.7, Śrīmad-bhāgavatam 1.14.27, Śrīmad-bhāgavatam 2.2.21, Śrīmad-bhāgavatam 2.6.1, Śrīmad-bhāgavatam 2.10.31, Śrīmad-bhāgavatam 3.11.8, Śrīmad-bhāgavatam 3.12.47, Śrīmad-bhāgavatam 3.21.25, Śrīmad-bhāgavatam 3.31.4, Śrīmad-bhāgavatam 4.1.40, Śrīmad-bhāgavatam 4.25.45, Śrīmad-bhāgavatam 4.26.1-3, Śrīmad-bhāgavatam 4.28.30, Śrīmad-bhāgavatam 4.28.30, Śrīmad-bhāgavatam 4.29.18-20, Śrīmad-bhāgavatam 5.1.31, Śrīmad-bhāgavatam 5.1.31, Śrīmad-bhāgavatam 5.1.33, Śrīmad-bhāgavatam 5.1.33, Śrīmad-bhāgavatam 5.1.39, Śrīmad-bhāgavatam 5.16.2, Śrīmad-bhāgavatam 5.20.2, Śrīmad-bhāgavatam 5.20.3-4, Śrīmad-bhāgavatam 5.20.15, Śrīmad-bhāgavatam 5.20.15, Śrīmad-bhāgavatam 5.20.20, Śrīmad-bhāgavatam 5.20.20, Śrīmad-bhāgavatam 5.20.21, Śrīmad-bhāgavatam 5.20.21, Śrīmad-bhāgavatam 5.20.26, Śrīmad-bhāgavatam 5.20.26, Śrīmad-bhāgavatam 5.21.15, Śrīmad-bhāgavatam 5.21.18, Śrīmad-bhāgavatam 5.24.7, Śrīmad-bhāgavatam 5.24.31, Śrīmad-bhāgavatam 6.18.72, Śrīmad-bhāgavatam 8.1.20, Śrīmad-bhāgavatam 8.1.24, Śrīmad-bhāgavatam 8.1.28, Śrīmad-bhāgavatam 8.4.17-24, Śrīmad-bhāgavatam 8.7.28, Śrīmad-bhāgavatam 8.13.7, Śrīmad-bhāgavatam 8.20.24, Śrīmad-bhāgavatam 9.9.39, Śrīmad-bhāgavatam 9.24.6-8, Śrīmad-bhāgavatam 9.24.21-23, Śrīmad-bhāgavatam 10.5.3, Śrī caitanya-caritāmṛta Ādi 5.110, Śrī caitanya-caritāmṛta Ādi 13.57-58
sedmero — Śrīmad-bhāgavatam 2.1.25
sedm systémů — Śrīmad-bhāgavatam 2.5.36
celkem sedm — Śrīmad-bhāgavatam 3.26.50
triḥ-sapta
třikrát po sedmi — Śrīmad-bhāgavatam 1.3.20
třikrát sedmero (jedenadvacetkrát) — Śrīmad-bhāgavatam 2.7.22
sapta-srotaḥ
sedm zdrojů — Śrīmad-bhāgavatam 1.13.52
sapta ūrdhvam
a sedm systémů nahoru — Śrīmad-bhāgavatam 2.5.36
sapta-varṣaḥ
přestože Mu bylo pouhých sedm let — Śrīmad-bhāgavatam 2.7.32
sapta-vadhriḥ
spoutaná sedmi obaly — Śrīmad-bhāgavatam 3.31.11
spoutaná sedmi vrstvami hmotných obalů — Śrīmad-bhāgavatam 3.31.19
sapta ṛṣayaḥ
sedm velkých mudrců (v čele s Marīcim) — Śrīmad-bhāgavatam 5.17.3