Skip to main content

Synonyma

sannyāsa dekhi'
když viděl sannyāsŚrī caitanya-caritāmṛta Madhya 10.104
sannyāsa-dharma
zásady sannyāsīhoŚrī caitanya-caritāmṛta Madhya 6.74
předepsané zásady sannyāsuŚrī caitanya-caritāmṛta Madhya 6.117
Mé usměrňující zásady ve stavu odříkání — Śrī caitanya-caritāmṛta Madhya 7.23
sannyāsa grahṇa kaila
také přijal stav odříkání — Śrī caitanya-caritāmṛta Madhya 10.104
sannyāsa la-iyācha
přijal jsi stav odříkání — Śrī caitanya-caritāmṛta Madhya 3.85
sannyāsa kailuṅ
jsem přijímal sannyāsŚrī caitanya-caritāmṛta Madhya 15.51
sannyāsa-karaṇa
přijetí sannyāsuŚrī caitanya-caritāmṛta Madhya 1.91
sannyāsa kari'
po přijetí stavu odříkání — Śrī caitanya-caritāmṛta Madhya 1.89, Śrī caitanya-caritāmṛta Madhya 1.91
po přijetí sannyāsuŚrī caitanya-caritāmṛta Madhya 3.4, Śrī caitanya-caritāmṛta Madhya 7.44, Śrī caitanya-caritāmṛta Madhya 16.223
kariluṅ sannyāsa
přijal jsem sannyāsŚrī caitanya-caritāmṛta Antya 12.113
sannyāsa karilā
přijal sannyāsŚrī caitanya-caritāmṛta Madhya 10.108
sannyāsa kariyā
poté, co přijal stav odříkání — Śrī caitanya-caritāmṛta Ādi 17.55-56, Śrī caitanya-caritāmṛta Madhya 6.23
poté, co přijal sannyāsŚrī caitanya-caritāmṛta Madhya 1.17
po přijetí stavu odříkání — Śrī caitanya-caritāmṛta Madhya 7.19
i po přijetí sannyāsuŚrī caitanya-caritāmṛta Antya 19.14
kariyāchi sannyāsa
přijal jsem sannyāsŚrī caitanya-caritāmṛta Madhya 3.175
karyāchena sannyāsa
přijal stav odříkání — Śrī caitanya-caritāmṛta Madhya 17.84
sannyāsa-kṛt
žijící ve stavu odříkání — Śrī caitanya-caritāmṛta Ādi 3.49, Śrī caitanya-caritāmṛta Madhya 10.170
jenž přijal stav odříkání — Śrī caitanya-caritāmṛta Madhya 6.104
kṣetra-sannyāsa
stav odříkání na posvátném poutním místě — Śrī caitanya-caritāmṛta Madhya 16.130
slib zůstat na svatém poutním místě — Śrī caitanya-caritāmṛta Madhya 16.131
sannyāsa
sannyāsŚrī caitanya-caritāmṛta Ādi 7.35
řád sannyās.Śrī caitanya-caritāmṛta Ādi 8.10
stav odříkání — Śrī caitanya-caritāmṛta Ādi 13.11, Śrī caitanya-caritāmṛta Ādi 13.34, Śrī caitanya-caritāmṛta Ādi 15.12, Śrī caitanya-caritāmṛta Ādi 15.14, Śrī caitanya-caritāmṛta Ādi 15.18, Śrī caitanya-caritāmṛta Ādi 17.265, Śrī caitanya-caritāmṛta Ādi 17.272, Śrī caitanya-caritāmṛta Madhya 3.147, Śrī caitanya-caritāmṛta Madhya 6.56, Śrī caitanya-caritāmṛta Madhya 6.70, Śrī caitanya-caritāmṛta Madhya 7.4, Śrī caitanya-caritāmṛta Madhya 9.299, Śrī caitanya-caritāmṛta Madhya 10.107, Śrī caitanya-caritāmṛta Madhya 15.48, Śrī caitanya-caritāmṛta Antya 19.9
stav odříkání. — Śrī caitanya-caritāmṛta Madhya 1.16
sannyās.Śrī caitanya-caritāmṛta Madhya 3.3
sannyāsuŚrī caitanya-caritāmṛta Madhya 3.177
přijetí stavu odříkání — Śrī caitanya-caritāmṛta Madhya 25.245
sannyāsa-āśramam
stavu odříkavého života — Śrī caitanya-caritāmṛta Ādi 3.83
sannyāsa-āśrama
stav odříkání — Śrī caitanya-caritāmṛta Ādi 7.33