Skip to main content

Synonyma

bali-samaḥ
jako Bali Mahārāja — Śrīmad-bhāgavatam 1.12.25
sarva- bhūta-suhṛt samaḥ
jelikož byl oddaný, přátelský a stejně spravedlivý ke všem — Śrīmad-bhāgavatam 9.2.11-13
nārāyaṇa-samaḥ
vyrovná se Nārāyaṇovi (je samotný Nārāyaṇa, projevující transcendentální vlastnosti) — Śrīmad-bhāgavatam 10.8.19
pitṛ-samaḥ
jako jeho otec — Śrīmad-bhāgavatam 9.14.2
samaḥ
vyrovnaný — Bg. 2.48, Bg. 12.18-19, Śrīmad-bhāgavatam 4.20.13, Śrīmad-bhāgavatam 5.4.14, Śrīmad-bhāgavatam 6.12.14, Śrīmad-bhāgavatam 7.13.19, Śrī caitanya-caritāmṛta Madhya 23.73, Śrī caitanya-caritāmṛta Madhya 23.111-112
ve stejném rozpoložení — Bg. 4.22
stejně nakloněn — Bg. 9.29, Bg. 18.54
stejný — Bg. 12.18-19, Śrīmad-bhāgavatam 7.1.1, Śrī caitanya-caritāmṛta Madhya 8.65, Śrī caitanya-caritāmṛta Madhya 23.111-112, Śrī caitanya-caritāmṛta Madhya 25.155
stejně dobrý — Śrīmad-bhāgavatam 1.12.23
jako — Śrīmad-bhāgavatam 3.13.22, Śrīmad-bhāgavatam 7.12.9
stejně — Śrīmad-bhāgavatam 4.16.6
stejně spravedlivý — Śrīmad-bhāgavatam 8.16.14
rovnocenné — Śrīmad-bhāgavatam 9.10.51
Sama — Śrīmad-bhāgavatam 9.22.46-48
na stejné úrovni — Śrīmad-bhāgavatam 9.24.10-11
stejně nakloněný — Śrī caitanya-caritāmṛta Madhya 24.132
tvat-samaḥ
Tobě rovný — Bg. 11.43
tretā-yuga-samaḥ
přesně jako Tretā-yuga (kdy neexistuje utrpení) — Śrīmad-bhāgavatam 5.17.12