Skip to main content

Synonyma

sama-dharmaṇām
přesně jako — Śrīmad-bhāgavatam 4.29.54
pada-dhūli-sama
zrnkem prachu u Tvých lotosových nohou — Śrī caitanya-caritāmṛta Antya 20.34
sama-duḥkha-sukhaḥ
kdo je vyrovnaný ve štěstí i neštěstí (klidný) — Śrī caitanya-caritāmṛta Madhya 23.106-107
dāmodara-sama
rovnocenný Svarūpovi Dāmodarovi — Śrī caitanya-caritāmṛta Madhya 10.116
jako Dāmodara — Śrī caitanya-caritāmṛta Antya 3.19
sama-dṛk
vyrovnaný — Śrīmad-bhāgavatam 1.4.4, Śrīmad-bhāgavatam 2.7.10, Śrīmad-bhāgavatam 4.14.41
vidící stejně — Śrīmad-bhāgavatam 3.24.44
vidí rovnocenně — Śrīmad-bhāgavatam 6.17.34-35
sama-dṛśaḥ
toho, kdo je stejně laskavý ke každému — Śrīmad-bhāgavatam 1.9.21
vyrovnaní — Śrīmad-bhāgavatam 4.12.37
a který hledíš na všechny stejně — Śrīmad-bhāgavatam 8.23.8
mající stejné extatické pocity — Śrī caitanya-caritāmṛta Madhya 8.224
sama-dṛśaḥ śabde
slovy sama-dṛśaḥŚrī caitanya-caritāmṛta Madhya 8.225
sama-dṛṣṭeḥ
jelikož je vyrovnaný — Śrīmad-bhāgavatam 9.19.15
sama-dṛṣṭi
vidění všeho na stejné úrovni — Śrī caitanya-caritāmṛta Antya 4.179
eka sama
stejné. — Śrī caitanya-caritāmṛta Ādi 5.97
gandharva-sama
jako Gandharvové — Śrī caitanya-caritāmṛta Madhya 10.116
sāma-gaḥ
Sāma VedyŚrīmad-bhāgavatam 1.4.21
v úloze přednašeče manter ze Sāma Vedy.Śrīmad-bhāgavatam 9.7.22
sāma-gāya
knězi udgātā, který zpívá Sāma VeduŚrīmad-bhāgavatam 9.11.2
indra-sama
jako nebeský král Indra — Śrī caitanya-caritāmṛta Antya 6.39
jagadānanda-sama
jako Jagadānanda Paṇḍita — Śrī caitanya-caritāmṛta Antya 4.162
jala-tulasīra sama
rovnající se vodě a tulasīŚrī caitanya-caritāmṛta Ādi 3.105-106
ātma-sama jñāna
představa rovnosti — Śrī caitanya-caritāmṛta Madhya 19.225
kandarpa-sama
krásné jako Amorovo — Śrī caitanya-caritāmṛta Antya 4.190
sama-karṇa
stejně pěkné uši — Śrīmad-bhāgavatam 4.24.45-46
koṭi-sūrya-sama
stejnou jako milióny sluncí — Śrī caitanya-caritāmṛta Madhya 11.95
sama-kāla
zároveň. — Śrī caitanya-caritāmṛta Madhya 13.101
sama-kāle
zároveň — Śrī caitanya-caritāmṛta Ādi 1.101
sama-kānti
stejný jas — Śrī caitanya-caritāmṛta Ādi 3.41
sama kānti
vydává záři jako — Śrī caitanya-caritāmṛta Antya 19.41
śuṣka-kāṣṭha-sama
stejně jako suché dřevo — Śrī caitanya-caritāmṛta Ādi 12.70
kāṣṭha-pāṣāṇa-sama
jako dřevo či kámen — Śrī caitanya-caritāmṛta Antya 5.41
kṛṣṇa-tanu-sama
přesně jako Kṛṣṇovo transcendentální tělo — Śrī caitanya-caritāmṛta Ādi 5.18
kṛṣṇa-sama
rovná Kṛṣṇovi — Śrī caitanya-caritāmṛta Madhya 20.315
stejně jako Kṛṣṇa — Śrī caitanya-caritāmṛta Madhya 20.396
jako Kṛṣṇa — Śrī caitanya-caritāmṛta Madhya 21.121
laghu, sama, ārya
níže postavení, rovnocenní, výše postavení — Śrī caitanya-caritāmṛta Ādi 5.144-145
lauha-sama
jako železo — Śrī caitanya-caritāmṛta Madhya 2.34
mallikā-puṣpa-sama
připomínající květ mallikā.Śrī caitanya-caritāmṛta Madhya 13.106