Skip to main content

Synonyma

agni-sama
rozpálený jako oheň — Śrī caitanya-caritāmṛta Antya 4.118
amṛta-sama
jako nektar — Śrī caitanya-caritāmṛta Antya 10.161
přesně jako nektar — Śrī caitanya-caritāmṛta Antya 17.28
amṛtera sama
jako nektar. — Śrī caitanya-caritāmṛta Antya 6.304, Śrī caitanya-caritāmṛta Antya 13.107
apsarā-sama
jako nebeský anděl — Śrī caitanya-caritāmṛta Antya 6.39
viṣṇu-aṁśa sama
zástupce Nejvyšší Osobnosti Božství. — Śrī caitanya-caritāmṛta Madhya 1.178
brahma-sama
přesně jako Brahman — Śrī caitanya-caritāmṛta Madhya 8.26
roven neosobnímu Brahmanu — Śrī caitanya-caritāmṛta Madhya 25.74
brahma-saṁhitāra sama
jako Brahma-saṁhitāŚrī caitanya-caritāmṛta Madhya 9.239-240
jala-brahma-sama
Nejvyšší v podobě vody. — Śrī caitanya-caritāmṛta Madhya 15.135
tumi brahma-sama
rovnáš se neosobnímu Brahmanu. — Śrī caitanya-caritāmṛta Madhya 25.73
brahma-rudra-sama
na stejné úrovni sosobnostmi, jako je Pán Brahmā a Pán Śiva — Śrī caitanya-caritāmṛta Madhya 25.79
śrī-caitanya-sama
na stejné úrovni jako Śrī Caitanya Mahāprabhu — Śrī caitanya-caritāmṛta Madhya 25.268
candana-sama
jako santálová pasta — Śrī caitanya-caritāmṛta Antya 4.187
candanera sama
jako vůně santálové pasty. — Śrī caitanya-caritāmṛta Antya 4.198
sama-cittāḥ
ke všem přistupující stejně — Śrī caitanya-caritāmṛta Madhya 22.82
sama-darśinaḥ
vyrovnaní. — Śrī caitanya-caritāmṛta Antya 4.177
ikṣu-daṇḍa-sama
přesně jako cukrová třtina — Śrī caitanya-caritāmṛta Antya 4.238
pada-dhūli-sama
zrnkem prachu u Tvých lotosových nohou — Śrī caitanya-caritāmṛta Antya 20.34
sama-duḥkha-sukhaḥ
kdo je vyrovnaný ve štěstí i neštěstí (klidný) — Śrī caitanya-caritāmṛta Madhya 23.106-107
dāmodara-sama
rovnocenný Svarūpovi Dāmodarovi — Śrī caitanya-caritāmṛta Madhya 10.116
jako Dāmodara — Śrī caitanya-caritāmṛta Antya 3.19
sama-dṛśaḥ
mající stejné extatické pocity — Śrī caitanya-caritāmṛta Madhya 8.224
sama-dṛśaḥ śabde
slovy sama-dṛśaḥŚrī caitanya-caritāmṛta Madhya 8.225
sama-dṛṣṭi
vidění všeho na stejné úrovni — Śrī caitanya-caritāmṛta Antya 4.179
eka sama
stejné. — Śrī caitanya-caritāmṛta Ādi 5.97
gandharva-sama
jako Gandharvové — Śrī caitanya-caritāmṛta Madhya 10.116
indra-sama
jako nebeský král Indra — Śrī caitanya-caritāmṛta Antya 6.39
jagadānanda-sama
jako Jagadānanda Paṇḍita — Śrī caitanya-caritāmṛta Antya 4.162
jala-tulasīra sama
rovnající se vodě a tulasīŚrī caitanya-caritāmṛta Ādi 3.105-106
ātma-sama jñāna
představa rovnosti — Śrī caitanya-caritāmṛta Madhya 19.225
kandarpa-sama
krásné jako Amorovo — Śrī caitanya-caritāmṛta Antya 4.190
koṭi-sūrya-sama
stejnou jako milióny sluncí — Śrī caitanya-caritāmṛta Madhya 11.95
sama-kāla
zároveň. — Śrī caitanya-caritāmṛta Madhya 13.101
sama-kāle
zároveň — Śrī caitanya-caritāmṛta Ādi 1.101
sama-kānti
stejný jas — Śrī caitanya-caritāmṛta Ādi 3.41
sama kānti
vydává záři jako — Śrī caitanya-caritāmṛta Antya 19.41
śuṣka-kāṣṭha-sama
stejně jako suché dřevo — Śrī caitanya-caritāmṛta Ādi 12.70
kāṣṭha-pāṣāṇa-sama
jako dřevo či kámen — Śrī caitanya-caritāmṛta Antya 5.41
kṛṣṇa-tanu-sama
přesně jako Kṛṣṇovo transcendentální tělo — Śrī caitanya-caritāmṛta Ādi 5.18