Skip to main content

Synonyma

advaita-śākhā
větví Advaity Ācāryi — Śrī caitanya-caritāmṛta Ādi 12.65
bahu śākhā
mnoho větví — Śrī caitanya-caritāmṛta Ādi 9.17
baḍa śākhā
velké větve — Śrī caitanya-caritāmṛta Ādi 9.23
velká větev — Śrī caitanya-caritāmṛta Ādi 10.15, Śrī caitanya-caritāmṛta Ādi 10.85, Śrī caitanya-caritāmṛta Ādi 12.13
baḍa-śākhā
další velká větev — Śrī caitanya-caritāmṛta Ādi 10.14
baḍa-śākhā eka
jedna z největších větví — Śrī caitanya-caritāmṛta Ādi 10.130
śākhā-candra-nyāya
za pomoci příkladu měsíce a větví stromu — Śrī caitanya-caritāmṛta Madhya 20.248
logika ukazování měsíce skrze větve stromu — Śrī caitanya-caritāmṛta Antya 17.65
śākhā-candra-nyāye
logikou ukazování měsíce skrze větve stromu — Śrī caitanya-caritāmṛta Madhya 20.404
podle logiky sledování měsíce skrze větve stromu — Śrī caitanya-caritāmṛta Madhya 21.30
dui śākhā
dvě větve — Śrī caitanya-caritāmṛta Ādi 10.8
śākhā-gaṇa
větve. — Śrī caitanya-caritāmṛta Ādi 9.54
větve — Śrī caitanya-caritāmṛta Ādi 11.6, Śrī caitanya-caritāmṛta Ādi 12.67
sakhā-gaṇa
přátelé — Śrī caitanya-caritāmṛta Madhya 13.150, Śrī caitanya-caritāmṛta Madhya 23.93
sakhā guru kāntā-gaṇa
přátelé, představení a milenky — Śrī caitanya-caritāmṛta Madhya 24.289
śākhā-upaśākhāra gaṇana
popis hlavních a vedlejších větví. — Śrī caitanya-caritāmṛta Ādi 12.89
śākhā-gaṇera
větví — Śrī caitanya-caritāmṛta Ādi 9.20
sarva-śākhā-gaṇera
všech větví — Śrī caitanya-caritāmṛta Ādi 17.323
sakhā-gaṇera
přátel — Śrī caitanya-caritāmṛta Madhya 24.33
he sakhā
ó můj drahý příteli — Śrī caitanya-caritāmṛta Madhya 19.199-200
sakhā-jñāne
s tím, že Ho považuje za přítele — Śrī caitanya-caritāmṛta Madhya 9.129
vṛkṣa-śākhā lañā
beroucí velkou větev stromu — Śrī caitanya-caritāmṛta Madhya 15.33
mahā-śākhā-madhye
mezi velkými větvemi — Śrī caitanya-caritāmṛta Ādi 12.88
mahā-mahā-śākhā
velké větve — Śrī caitanya-caritāmṛta Ādi 9.18
mahā-śākhā
velké větve — Śrī caitanya-caritāmṛta Ādi 10.78-79
největší větví — Śrī caitanya-caritāmṛta Ādi 11.8
miśrera sakhā
přítel Tapany Miśry — Śrī caitanya-caritāmṛta Madhya 17.92
mora sakhā
můj přítel — Śrī caitanya-caritāmṛta Antya 7.31
Můj přítel — Śrī caitanya-caritāmṛta Antya 16.83
mukhya-śākhā
hlavní větev — Śrī caitanya-caritāmṛta Ādi 11.16
mūla-śākhā
hlavní větve — Śrī caitanya-caritāmṛta Ādi 9.31
hlavní rostlinka — Śrī caitanya-caritāmṛta Madhya 19.160, Śrī caitanya-caritāmṛta Madhya 19.161
nityānanda-śākhā
větví Śrī Nityānandy Prabhua — Śrī caitanya-caritāmṛta Ādi 17.324
nityānandera śākhā
větev Śrī Nityānandy Prabhua — Śrī caitanya-caritāmṛta Ādi 11.23
śākhā-rūpān
zastoupené jako větve — Śrī caitanya-caritāmṛta Ādi 10.7
v podobě různých větví — Śrī caitanya-caritāmṛta Ādi 11.4
v podobě větví — Śrī caitanya-caritāmṛta Ādi 12.3
śākhā saba
všechny větve — Śrī caitanya-caritāmṛta Antya 15.49
sakhā
přítel — Bg. 4.3, Bg. 11.41-42, Śrīmad-bhāgavatam 2.9.30, Śrīmad-bhāgavatam 3.4.9, Śrīmad-bhāgavatam 3.5.12, Śrīmad-bhāgavatam 3.25.38, Śrīmad-bhāgavatam 4.25.10, Śrīmad-bhāgavatam 4.28.51, Śrīmad-bhāgavatam 6.4.24, Śrīmad-bhāgavatam 9.23.7-10, Śrīmad-bhāgavatam 9.24.20, Śrī caitanya-caritāmṛta Ādi 4.21-22, Śrī caitanya-caritāmṛta Ādi 4.25, Śrī caitanya-caritāmṛta Ādi 5.135, Śrī caitanya-caritāmṛta Ādi 6.82, Śrī caitanya-caritāmṛta Madhya 19.199-200, Śrī caitanya-caritāmṛta Madhya 22.162, Śrī caitanya-caritāmṛta Antya 7.25, Śrī caitanya-caritāmṛta Antya 7.30
přátelé — Śrī caitanya-caritāmṛta Ādi 3.12, Śrī caitanya-caritāmṛta Madhya 22.161, Śrī caitanya-caritāmṛta Madhya 24.290