Skip to main content

Synonyma

sakala-abhaya-pradaḥ
jenž je zdrojem nebojácnosti všech bytostí — Śrīmad-bhāgavatam 10.12.27
sakala-loka-anubhāvasya
který přináší blaho všem planetárním soustavám — Śrīmad-bhāgavatam 5.24.30
sakala-dharmam
zahrnující všechny druhy předepsaných povinností — Śrīmad-bhāgavatam 5.4.16
sakala-loka-sthiti-hetavaḥ
příčiny udržování různých planet ve vesmíru. — Śrīmad-bhāgavatam 5.20.39
sakala-jagat
celého vesmíru — Śrīmad-bhāgavatam 5.8.19, Śrīmad-bhāgavatam 6.9.38
sakala-jīva-nikāya
veškerých živých bytostí — Śrīmad-bhāgavatam 5.26.40
sakala-loka
všechny ostatní planety — Śrīmad-bhāgavatam 3.9.18
sakala-loka-svastaye
pro dobro všech planetárních soustav — Śrīmad-bhāgavatam 5.20.40
sakala-sātvata-parivṛḍha
všech nejlepších oddaných — Śrīmad-bhāgavatam 6.16.25
sakala
nad vším — Śrīmad-bhāgavatam 2.5.8
úplné — Śrīmad-bhāgavatam 2.7.1
všechny — Śrīmad-bhāgavatam 4.18.12, Śrīmad-bhāgavatam 4.31.20, Śrīmad-bhāgavatam 5.1.6, Śrīmad-bhāgavatam 5.3.12, Śrī caitanya-caritāmṛta Ādi 2.111, Śrī caitanya-caritāmṛta Ādi 4.93, Śrī caitanya-caritāmṛta Ādi 5.53, Śrī caitanya-caritāmṛta Ādi 7.54, Śrī caitanya-caritāmṛta Ādi 8.23, Śrī caitanya-caritāmṛta Ādi 10.161, Śrī caitanya-caritāmṛta Ādi 13.93, Śrī caitanya-caritāmṛta Ādi 13.119, Śrī caitanya-caritāmṛta Ādi 17.6, Śrī caitanya-caritāmṛta Ādi 17.130, Śrī caitanya-caritāmṛta Ādi 17.190, Śrī caitanya-caritāmṛta Madhya 1.227, Śrī caitanya-caritāmṛta Madhya 2.30, Śrī caitanya-caritāmṛta Madhya 5.11, Śrī caitanya-caritāmṛta Madhya 12.87, Śrī caitanya-caritāmṛta Madhya 12.135, Śrī caitanya-caritāmṛta Madhya 15.140, Śrī caitanya-caritāmṛta Antya 3.86, Śrī caitanya-caritāmṛta Antya 5.144, Śrī caitanya-caritāmṛta Antya 5.151
celého — Śrīmad-bhāgavatam 5.1.7, Śrīmad-bhāgavatam 5.3.4-5, Śrīmad-bhāgavatam 6.16.47, Śrī caitanya-caritāmṛta Ādi 9.33
všichni — Śrīmad-bhāgavatam 5.1.27, Śrī caitanya-caritāmṛta Ādi 1.31, Śrī caitanya-caritāmṛta Ādi 7.135, Śrī caitanya-caritāmṛta Ādi 7.147, Śrī caitanya-caritāmṛta Ādi 7.154, Śrī caitanya-caritāmṛta Ādi 7.158, Śrī caitanya-caritāmṛta Ādi 10.57, Śrī caitanya-caritāmṛta Ādi 10.88, Śrī caitanya-caritāmṛta Ādi 11.11, Śrī caitanya-caritāmṛta Ādi 14.92, Śrī caitanya-caritāmṛta Ādi 17.124, Śrī caitanya-caritāmṛta Madhya 3.180, Śrī caitanya-caritāmṛta Madhya 5.39, Śrī caitanya-caritāmṛta Madhya 5.62, Śrī caitanya-caritāmṛta Madhya 5.108, Śrī caitanya-caritāmṛta Madhya 5.109, Śrī caitanya-caritāmṛta Antya 4.113, Śrī caitanya-caritāmṛta Antya 14.102
všeho — Śrīmad-bhāgavatam 5.6.16, Śrī caitanya-caritāmṛta Madhya 3.48
všech — Śrīmad-bhāgavatam 6.9.42, Śrī caitanya-caritāmṛta Ādi 5.112, Śrī caitanya-caritāmṛta Ādi 9.12, Śrī caitanya-caritāmṛta Ādi 13.69, Śrī caitanya-caritāmṛta Madhya 5.112, Śrī caitanya-caritāmṛta Madhya 10.148, Śrī caitanya-caritāmṛta Madhya 17.51, Śrī caitanya-caritāmṛta Madhya 20.144, Śrī caitanya-caritāmṛta Antya 3.83, Śrī caitanya-caritāmṛta Antya 3.181
všeho druhu — Śrīmad-bhāgavatam 8.8.11
všechny druhy — Śrīmad-bhāgavatam 8.17.10
sakala-āśiṣām
všech požehnání — Śrīmad-bhāgavatam 3.13.49
sakala-sampat
všech druhů bohatství — Śrīmad-bhāgavatam 5.7.8
sakala-yāmena
v čem po celý čas — Śrīmad-bhāgavatam 5.8.29
sakala-siddhaye
vládci všech mystických dokonalostí. — Śrīmad-bhāgavatam 6.19.4
sakala-yoniṣu
v jakémkoliv druhu těla — Śrīmad-bhāgavatam 7.9.17