Skip to main content

Synonyma

pañca-sahasra calliśa
5 040 avatārů. — Śrī caitanya-caritāmṛta Madhya 20.321
cāri-sahasra
4 000 — Śrī caitanya-caritāmṛta Madhya 20.322
daśa-sahasra
deset tisíc — Śrī caitanya-caritāmṛta Ādi 10.19
daśa-sahasra mudrā
deset tisíc mincí — Śrī caitanya-caritāmṛta Madhya 19.34
sahasra-guṇa
tisíckrát — Śrī caitanya-caritāmṛta Madhya 17.227
sahasra-jāti
tisíce druhů — Śrī caitanya-caritāmṛta Antya 18.105
sahasra-śīrṣā-ādi kari'
védskými hymny počínaje slovy sahasra-śīrṣā (Ṛg Veda-saṁhitā 10.90.1) — Śrī caitanya-caritāmṛta Madhya 20.292
sahasra-mukhe
s tisíci úst — Śrī caitanya-caritāmṛta Ādi 10.41
Anantadeva, který má tisíce úst — Śrī caitanya-caritāmṛta Antya 17.64
sahasra-nayana
tisíce očí — Śrī caitanya-caritāmṛta Ādi 5.100-101
sahasra-nāma
tisíc jmen — Śrī caitanya-caritāmṛta Ādi 17.90
sahasra-nāmabhiḥ
s tisícem jmen — Śrī caitanya-caritāmṛta Madhya 9.32
sahasra-nāme
do Viṣṇu-sahasra-nāmyŚrī caitanya-caritāmṛta Ādi 3.47
sahasra-nāmnām
tisíce jmen — Śrī caitanya-caritāmṛta Madhya 9.33
sahasra-patram
s tisíci okvětními lístky — Śrī caitanya-caritāmṛta Madhya 20.258
sahasra-prakāra
stovky a tisíce druhů. — Śrī caitanya-caritāmṛta Antya 10.33
pāṅca sahasra
pět tisíc — Śrī caitanya-caritāmṛta Madhya 20.8
sahasra
tisíc — Bg. 8.17, Śrīmad-bhāgavatam 1.1.4, Śrīmad-bhāgavatam 1.14.37, Śrīmad-bhāgavatam 3.7.22, Śrīmad-bhāgavatam 4.2.34, Śrīmad-bhāgavatam 4.5.3, Śrīmad-bhāgavatam 5.16.7, Śrīmad-bhāgavatam 5.24.31, Śrī caitanya-caritāmṛta Ādi 10.99, Śrī caitanya-caritāmṛta Ādi 17.166, Śrī caitanya-caritāmṛta Ādi 17.253, Śrī caitanya-caritāmṛta Madhya 4.180, Śrī caitanya-caritāmṛta Madhya 21.4, Śrī caitanya-caritāmṛta Madhya 21.67
tisíce — Śrīmad-bhāgavatam 1.3.4, Śrīmad-bhāgavatam 2.5.35, Śrīmad-bhāgavatam 2.5.35, Śrīmad-bhāgavatam 3.1.17, Śrīmad-bhāgavatam 3.33.3, Śrīmad-bhāgavatam 4.28.54, Śrīmad-bhāgavatam 7.9.36, Śrī caitanya-caritāmṛta Ādi 1.38, Śrī caitanya-caritāmṛta Ādi 5.100-101, Śrī caitanya-caritāmṛta Ādi 5.100-101, Śrī caitanya-caritāmṛta Ādi 5.118, Śrī caitanya-caritāmṛta Ādi 8.53, Śrī caitanya-caritāmṛta Antya 18.88, Śrī caitanya-caritāmṛta Antya 18.88
tisíci — Śrīmad-bhāgavatam 5.17.4, Śrī caitanya-caritāmṛta Antya 18.88, Śrī caitanya-caritāmṛta Antya 18.88, Śrī caitanya-caritāmṛta Antya 18.88, Śrī caitanya-caritāmṛta Antya 18.88
tisíců — Śrīmad-bhāgavatam 8.6.1, Śrī caitanya-caritāmṛta Ādi 5.22
tisíceré — Śrī caitanya-caritāmṛta Ādi 1.41
mnoho tisíc — Śrī caitanya-caritāmṛta Ādi 8.53
tisícům — Śrī caitanya-caritāmṛta Ādi 10.99
sahasra-śīrṣṇaḥ
Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Antya 19.70
sahasra vadana
tisíce tváří — Śrī caitanya-caritāmṛta Ādi 5.100-101
sahasra-vadane
tisícovkami úst — Śrī caitanya-caritāmṛta Ādi 5.121
v tisících úst — Śrī caitanya-caritāmṛta Ādi 5.234
s tisíci úst — Śrī caitanya-caritāmṛta Ādi 6.78
tisíci úst — Śrī caitanya-caritāmṛta Ādi 13.45, Śrī caitanya-caritāmṛta Madhya 16.289, Śrī caitanya-caritāmṛta Madhya 21.12, Śrī caitanya-caritāmṛta Antya 18.13
jako kdyby měl tisíce úst. — Śrī caitanya-caritāmṛta Antya 1.192
s tisíci tváří — Śrī caitanya-caritāmṛta Antya 20.70
sahasra vadane
v tisících úst — Śrī caitanya-caritāmṛta Ādi 10.162
sahasra-vadana
Pán Śeṣa, který má tisíce úst. — Śrī caitanya-caritāmṛta Ādi 10.163
Śeṣa Nāga s tisíci úst, na kterém leží Pán Viṣṇu. — Śrī caitanya-caritāmṛta Ādi 11.60
Pán Śeṣa Nāga s tisíci hlavami. — Śrī caitanya-caritāmṛta Madhya 8.303
Śeṣa s tisícem úst. — Śrī caitanya-caritāmṛta Madhya 14.202
Pán Śeṣa s tisíci hlavami — Śrī caitanya-caritāmṛta Madhya 14.256
vlastníkem tisíce úst. — Śrī caitanya-caritāmṛta Madhya 15.158
Pán Śeṣa s tisíci kápěmi — Śrī caitanya-caritāmṛta Madhya 18.223