Skip to main content

Synonyma

sa-advaitam
s Advaitou Ācāryou — Śrī caitanya-caritāmṛta Antya 2.1, Śrī caitanya-caritāmṛta Antya 3.1
sa-agra-jātam
jeho starším bratrem, Śrī Sanātanou Gosvāmīm — Śrī caitanya-caritāmṛta Antya 2.1
s jeho starším bratrem Śrī Sanātanou Gosvāmīm — Śrī caitanya-caritāmṛta Antya 3.1
sa-alaṅkāra
s metaforickým použitím slov — Śrī caitanya-caritāmṛta Ādi 16.86
s metaforami a dalšími ozdobami — Śrī caitanya-caritāmṛta Antya 1.198
sa-roṣa-antare
rozhněvaný — Śrī caitanya-caritāmṛta Antya 4.157
sa-anukampam
s velkou náklonností — Śrī caitanya-caritāmṛta Madhya 24.349
sa-asram
se slzami — Śrī caitanya-caritāmṛta Antya 1.145
sa-avadhūtam
s Nityānandou Prabhuem — Śrī caitanya-caritāmṛta Antya 2.1, Śrī caitanya-caritāmṛta Antya 3.1
sa-avaraṇāḥ
s různými pokryvy — Śrī caitanya-caritāmṛta Madhya 21.15
sa-aṅga
se svými společníky — Śrī caitanya-caritāmṛta Ādi 3.52, Śrī caitanya-caritāmṛta Madhya 11.100
doprovázen svými osobními expanzemi — Śrī caitanya-caritāmṛta Madhya 6.103
se společníky — Śrī caitanya-caritāmṛta Madhya 20.342, Śrī caitanya-caritāmṛta Antya 20.10
ṣola-sa-aṅgera
se šestnácti kolínky — Śrī caitanya-caritāmṛta Ādi 10.116
sa-bhaya
obávající se — Śrī caitanya-caritāmṛta Antya 6.23
sa-cala
pohyblivý Brahman. — Śrī caitanya-caritāmṛta Madhya 10.163
sa-cele
aniž by se svlékli — Śrī caitanya-caritāmṛta Ādi 17.74
sa-cetana
duchovně vědomé — Śrī caitanya-caritāmṛta Ādi 9.33
vědomé živé bytosti — Śrī caitanya-caritāmṛta Antya 16.124
vědomé — Śrī caitanya-caritāmṛta Antya 16.124
vědomí — Śrī caitanya-caritāmṛta Antya 18.97
sa-dainya
pokorný — Śrī caitanya-caritāmṛta Madhya 15.255
sa-dainye
s pokorou — Śrī caitanya-caritāmṛta Ādi 3.101
sa-daya
soucitní — Śrī caitanya-caritāmṛta Ādi 1.85-86
milostiví — Śrī caitanya-caritāmṛta Ādi 1.102
milostivý — Śrī caitanya-caritāmṛta Ādi 13.122, Śrī caitanya-caritāmṛta Ādi 17.183
plný milosti. — Śrī caitanya-caritāmṛta Madhya 5.88
velice milostivý. — Śrī caitanya-caritāmṛta Madhya 6.232
milostivý. — Śrī caitanya-caritāmṛta Madhya 9.172, Śrī caitanya-caritāmṛta Antya 5.6
příznivě naklonění — Śrī caitanya-caritāmṛta Madhya 12.8
příznivě nakloněný. — Śrī caitanya-caritāmṛta Madhya 17.77
sa- daya
milostivý — Śrī caitanya-caritāmṛta Ādi 10.51
hañā sa-daya
jelikož jsi tak milostivý — Śrī caitanya-caritāmṛta Antya 3.237
protože jsi milostivý. — Śrī caitanya-caritāmṛta Antya 4.189
jelikož je milostivý. — Śrī caitanya-caritāmṛta Antya 6.49
jsoucí milostivý. — Śrī caitanya-caritāmṛta Antya 6.132
sa-dayā
milostivý — Śrī caitanya-caritāmṛta Madhya 9.269
sa-dārāṇām
s jejich manželkami — Śrī caitanya-caritāmṛta Ādi 1.73-74
sa-garva vacane
slova plná pýchy — Śrī caitanya-caritāmṛta Antya 9.25
sa-gaurava-prīti
náklonnost s bázní a úctou — Śrī caitanya-caritāmṛta Madhya 11.146