Skip to main content

Synonyma

sūrya-ahe
v den slunce (neděle) — Śrī caitanya-caritāmṛta Antya 20.157
sūrya-aṁśa
nedílná část slunce — Śrī caitanya-caritāmṛta Madhya 20.108-109
sūrya-candra
slunce a měsíc — Śrī caitanya-caritāmṛta Ādi 1.88-89
sūrya-dvāreṇa
cestou světla — Śrīmad-bhāgavatam 3.32.7
tri-sūrya-dṛk
zářící jako tři slunce — Śrīmad-bhāgavatam 4.5.3
sūrya-udaya haite
počínaje východem slunce — Śrī caitanya-caritāmṛta Madhya 20.389
sūrya-kanyāyām
v lůně dcery boha Slunce — Śrīmad-bhāgavatam 9.22.4-5
koṭi-sūrya-sama
stejnou jako milióny sluncí — Śrī caitanya-caritāmṛta Madhya 11.95
koṭī sūrya
statisíce sluncí — Śrī caitanya-caritāmṛta Antya 6.44
sūrya-maṇḍala
sluneční kotouč — Śrī caitanya-caritāmṛta Ādi 5.34
sūrya-maṇḍale
slunce — Śrīmad-bhāgavatam 5.7.13
sūrya-maṇḍalāt
ze sluneční koule — Śrīmad-bhāgavatam 7.10.58
sūrya-rathasya
vozu boha Slunce — Śrīmad-bhāgavatam 5.20.30
sūrya-raśmibhiḥ
oslňujícím slunečním svitem — Śrīmad-bhāgavatam 8.10.13-15
sūrya-sama
jako planeta slunce — Śrī caitanya-caritāmṛta Madhya 22.31
sūrya
sluncí — Bg. 11.12, Śrī caitanya-caritāmṛta Ādi 1.85-86, Śrī caitanya-caritāmṛta Ādi 7.60
slunce — Bg. 11.19, Śrīmad-bhāgavatam 3.8.31, Śrī caitanya-caritāmṛta Ādi 1.97, Śrī caitanya-caritāmṛta Ādi 1.102, Śrī caitanya-caritāmṛta Ādi 2.13, Śrī caitanya-caritāmṛta Ādi 2.19, Śrī caitanya-caritāmṛta Ādi 2.27, Śrī caitanya-caritāmṛta Ādi 5.118, Śrī caitanya-caritāmṛta Madhya 1.280, Śrī caitanya-caritāmṛta Madhya 3.110, Śrī caitanya-caritāmṛta Madhya 20.387
jako slunce — Śrīmad-bhāgavatam 4.22.1, Śrī caitanya-caritāmṛta Madhya 23.5
Slunce — Śrīmad-bhāgavatam 5.20.43, Śrīmad-bhāgavatam 10.7.35-36
bůh Slunce — Śrī caitanya-caritāmṛta Ādi 2.25
Sūrya — Śrī caitanya-caritāmṛta Ādi 11.48
cíl súrjů (velkých oddaných) — Īśo 16
sūrya-vat
jako bůh Slunce — Śrīmad-bhāgavatam 4.16.6, Śrīmad-bhāgavatam 4.22.56
sūrya-ādīnām
planety Slunce — Śrīmad-bhāgavatam 5.20.37
počínaje Sluncem — Śrīmad-bhāgavatam 5.22.2
sūrya-sūtam
vozataje boha Slunce — Śrīmad-bhāgavatam 6.6.21-22
sūrya-varcasaḥ
jejichž těla zářila jako slunce — Śrīmad-bhāgavatam 9.3.16
sūrya-varcasam
krásného a zářícího jako slunce. — Śrīmad-bhāgavatam 9.3.18
sūrya-vaṁśam
potomci boha Slunce — Śrīmad-bhāgavatam 9.12.6
sūrya-śata
stovky sluncí — Śrī caitanya-caritāmṛta Madhya 8.18
sūrya-upama
přirovnán ke slunci. — Śrī caitanya-caritāmṛta Madhya 18.112
jako slunce — Śrī caitanya-caritāmṛta Antya 1.173
sūrya yena
stejně jako slunce — Śrī caitanya-caritāmṛta Madhya 20.159
sūrya-udaya
slunce vychází. — Śrī caitanya-caritāmṛta Madhya 20.390
sūrya vinā
bez slunce — Śrī caitanya-caritāmṛta Madhya 25.117