Skip to main content

Synonyma

sūrya-ahe
v den slunce (neděle) — Śrī caitanya-caritāmṛta Antya 20.157
sūrya-aṁśa
nedílná část slunce — Śrī caitanya-caritāmṛta Madhya 20.108-109
sūrya-candra
slunce a měsíc — Śrī caitanya-caritāmṛta Ādi 1.88-89
sūrya-udaya haite
počínaje východem slunce — Śrī caitanya-caritāmṛta Madhya 20.389
koṭi-sūrya-sama
stejnou jako milióny sluncí — Śrī caitanya-caritāmṛta Madhya 11.95
koṭī sūrya
statisíce sluncí — Śrī caitanya-caritāmṛta Antya 6.44
sūrya-maṇḍala
sluneční kotouč — Śrī caitanya-caritāmṛta Ādi 5.34
sūrya-sama
jako planeta slunce — Śrī caitanya-caritāmṛta Madhya 22.31
sūrya
sluncí — Bg. 11.12, Śrī caitanya-caritāmṛta Ādi 1.85-86, Śrī caitanya-caritāmṛta Ādi 7.60
slunce — Bg. 11.19, Śrīmad-bhāgavatam 3.8.31, Śrī caitanya-caritāmṛta Ādi 1.97, Śrī caitanya-caritāmṛta Ādi 1.102, Śrī caitanya-caritāmṛta Ādi 2.13, Śrī caitanya-caritāmṛta Ādi 2.19, Śrī caitanya-caritāmṛta Ādi 2.27, Śrī caitanya-caritāmṛta Ādi 5.118, Śrī caitanya-caritāmṛta Madhya 1.280, Śrī caitanya-caritāmṛta Madhya 3.110, Śrī caitanya-caritāmṛta Madhya 20.387
jako slunce — Śrīmad-bhāgavatam 4.22.1, Śrī caitanya-caritāmṛta Madhya 23.5
bůh Slunce — Śrī caitanya-caritāmṛta Ādi 2.25
Sūrya — Śrī caitanya-caritāmṛta Ādi 11.48
sūrya-śata
stovky sluncí — Śrī caitanya-caritāmṛta Madhya 8.18
sūrya-upama
přirovnán ke slunci. — Śrī caitanya-caritāmṛta Madhya 18.112
jako slunce — Śrī caitanya-caritāmṛta Antya 1.173
sūrya yena
stejně jako slunce — Śrī caitanya-caritāmṛta Madhya 20.159
sūrya-udaya
slunce vychází. — Śrī caitanya-caritāmṛta Madhya 20.390
sūrya vinā
bez slunce — Śrī caitanya-caritāmṛta Madhya 25.117