Skip to main content

Synonyma

sei ta' mādhurya-sāra
jenž je podstatou sladkosti — Śrī caitanya-caritāmṛta Madhya 21.117
mādhuryera sāra
podstata veškeré transcendentální blaženosti. — Śrī caitanya-caritāmṛta Madhya 24.40
esence veškeré sladkosti — Śrī caitanya-caritāmṛta Antya 6.117
parama-sāra
podstatná část — Śrī caitanya-caritāmṛta Madhya 8.160
prema-sāra
podstata této lásky — Śrī caitanya-caritāmṛta Ādi 4.68
prema-tattva-sāra
podstata Jejich milostného vztahu — Śrī caitanya-caritāmṛta Madhya 8.263
puruṣārtha-sāra
konečný cíl života. — Śrī caitanya-caritāmṛta Madhya 18.194
ratna-sāra
největší drahokam — Śrī caitanya-caritāmṛta Madhya 2.84
samyak-sāra
úplná a podstatná — Śrī caitanya-caritāmṛta Madhya 8.113
sarva-sādhya-sāra
podstata všech prostředků k dosažení dokonalosti. — Śrī caitanya-caritāmṛta Madhya 8.59
podstata veškeré dokonalosti. — Śrī caitanya-caritāmṛta Madhya 8.68, Śrī caitanya-caritāmṛta Madhya 8.71
nejvyšší úroveň dokonalosti. — Śrī caitanya-caritāmṛta Madhya 8.74, Śrī caitanya-caritāmṛta Madhya 8.79
úroveň nejvyšší dokonalosti. — Śrī caitanya-caritāmṛta Madhya 8.76
satya-sāra
zcela pravdomluvný — Śrī caitanya-caritāmṛta Madhya 22.78-80
sei tattva sāra
to je podstata veškerého duchovního poznání. — Śrī caitanya-caritāmṛta Madhya 25.58
siddhānta-sāra
zralé pochopení — Śrī caitanya-caritāmṛta Antya 4.220
siddhāntera sāra
podstata konečné realizace. — Śrī caitanya-caritāmṛta Antya 1.193
sudhā-sāra
esence veškerého nektaru — Śrī caitanya-caritāmṛta Madhya 2.32
sādhya-sāra
podstata veškeré dokonalosti. — Śrī caitanya-caritāmṛta Madhya 8.61
je podstatou dokonalosti. — Śrī caitanya-caritāmṛta Madhya 8.64
podstata životní dokonalosti. — Śrī caitanya-caritāmṛta Madhya 8.66
sāra-vit
ten, kdo zná esenci — Śrīmad-bhāgavatam 3.13.50
jelikož věděl, že jsou naprosto pravdivá — Śrīmad-bhāgavatam 10.1.55
sāra
síla — Śrīmad-bhāgavatam 5.1.29
esencí — Śrī caitanya-caritāmṛta Ādi 2.59
podstata. — Śrī caitanya-caritāmṛta Ādi 3.50, Śrī caitanya-caritāmṛta Ādi 17.267
nejlepší. — Śrī caitanya-caritāmṛta Ādi 3.78, Śrī caitanya-caritāmṛta Madhya 15.90
jádro — Śrī caitanya-caritāmṛta Ādi 3.112
podstatu — Śrī caitanya-caritāmṛta Ādi 4.5, Śrī caitanya-caritāmṛta Ādi 12.17, Śrī caitanya-caritāmṛta Madhya 1.33, Śrī caitanya-caritāmṛta Madhya 25.265
podstata — Śrī caitanya-caritāmṛta Ādi 4.64, Śrī caitanya-caritāmṛta Ādi 4.67, Śrī caitanya-caritāmṛta Ādi 4.68, Śrī caitanya-caritāmṛta Ādi 4.74-75, Śrī caitanya-caritāmṛta Ādi 7.74, Śrī caitanya-caritāmṛta Ādi 7.93, Śrī caitanya-caritāmṛta Ādi 8.37, Śrī caitanya-caritāmṛta Ādi 17.165, Śrī caitanya-caritāmṛta Ādi 17.310, Śrī caitanya-caritāmṛta Madhya 19.227
podstata veškerého védského poznání. — Śrī caitanya-caritāmṛta Ādi 7.72
činná složka — Śrī caitanya-caritāmṛta Ādi 12.10
podstatný — Śrī caitanya-caritāmṛta Ādi 12.75
hodnocení. — Śrī caitanya-caritāmṛta Ādi 16.50
podstatná — Śrī caitanya-caritāmṛta Madhya 8.159
nejdůležitější — Śrī caitanya-caritāmṛta Madhya 8.245
podstatou — Śrī caitanya-caritāmṛta Madhya 8.251
podstatu. — Śrī caitanya-caritāmṛta Madhya 25.249, Śrī caitanya-caritāmṛta Antya 7.22
esenci poznání o oddané službě — Śrī caitanya-caritāmṛta Antya 4.223
esenci — Śrī caitanya-caritāmṛta Antya 4.230