Skip to main content

Synonyma

kṛṣṇa-līlā amṛta-sāra
zábavy Pána Kṛṣṇy jsou esencí veškeré věčné blaženosti — Śrī caitanya-caritāmṛta Madhya 25.271
amṛta-sāra
esence nektaru — Śrī caitanya-caritāmṛta Antya 16.132
amṛtera sāra
esence nektaru — Śrī caitanya-caritāmṛta Antya 5.162, Śrī caitanya-caritāmṛta Antya 6.111
ei antya-līlā-sāra
podstatu antya-līly (závěrečných zábav Pána Caitanyi) — Śrī caitanya-caritāmṛta Madhya 2.91
sāra-artha
základní význam — Śrī caitanya-caritāmṛta Ādi 1.105
artha-sāra
skutečný význam. — Śrī caitanya-caritāmṛta Madhya 9.102, Śrī caitanya-caritāmṛta Madhya 25.153
sāra-asāra
opravdoví a nepraví — Śrī caitanya-caritāmṛta Ādi 12.1
ati sāra
velmi podstatné. — Śrī caitanya-caritāmṛta Madhya 9.239-240
sāra-aṁśa
aktivní princip — Śrī caitanya-caritāmṛta Madhya 8.211
sādhana-aṅga-sāra
podstatné části praxe oddané služby. — Śrī caitanya-caritāmṛta Madhya 22.114
bhagavattā-sāra
podstata Nejvyšší Osobnosti Božství — Śrī caitanya-caritāmṛta Madhya 21.110
bhakti-sāra
podstaty oddané služby — Śrī caitanya-caritāmṛta Madhya 19.76
bhakti kare sāra
ustanovil svrchovanost oddané služby — Śrī caitanya-caritāmṛta Madhya 25.20
sāra-bhāginaḥ
osoby, které přijaly podstatu života — Śrī caitanya-caritāmṛta Madhya 20.347
bhāva-sāra
podstata extáze — Śrī caitanya-caritāmṛta Madhya 2.80
sāra-bhṛtaḥ
ti, kteří jsou skuteční — Śrī caitanya-caritāmṛta Ādi 12.1
cintāmaṇi-sāra
podstata duchovního života — Śrī caitanya-caritāmṛta Madhya 8.164
dharma sāra
podstata veškerého náboženství. — Śrī caitanya-caritāmṛta Madhya 17.185
eka sāra
jediný podstatný bod. — Śrī caitanya-caritāmṛta Madhya 22.3
grantha-sāra
esenci veškerých písem — Śrī caitanya-caritāmṛta Antya 4.229
grantha sāra
esence veškerých védských písem — Śrī caitanya-caritāmṛta Antya 4.230
malaya-ja-sāra
santálové dřevo — Śrī caitanya-caritāmṛta Madhya 4.192
kaha sāra
sdělte Mi podstatu — Śrī caitanya-caritāmṛta Madhya 2.41
khaṇḍa-sāra
cukrkandl — Śrī caitanya-caritāmṛta Madhya 14.31, Śrī caitanya-caritāmṛta Madhya 15.54-55
sušená melasa — Śrī caitanya-caritāmṛta Madhya 19.179
surový cukr — Śrī caitanya-caritāmṛta Madhya 23.43
sýr — Śrī caitanya-caritāmṛta Antya 10.135-136
khaṇḍa-kṣīri-sāra-vṛkṣa
sladkosti z cukru, ve tvaru stromů — Śrī caitanya-caritāmṛta Antya 18.106
kṛṣṇa-tattva-sāra
podstatu pravdy o Kṛṣṇovi — Śrī caitanya-caritāmṛta Madhya 25.270
kṣīra-sāra
sýr — Śrī caitanya-caritāmṛta Antya 10.26
lāvaṇya-sāra
esence tělesné krásy — Śrī caitanya-caritāmṛta Madhya 21.113
līlā-sāra
jádro všech zábav. — Śrī caitanya-caritāmṛta Madhya 21.44
madhya-līlāra sāra
podstatu Madhya-līlyŚrī caitanya-caritāmṛta Madhya 25.263
sei mata sāra
toto vysvětlení je opravdu podstatou védského poznání — Śrī caitanya-caritāmṛta Madhya 25.45
sei ta' mādhurya-sāra
jenž je podstatou sladkosti — Śrī caitanya-caritāmṛta Madhya 21.117
mādhuryera sāra
podstata veškeré transcendentální blaženosti. — Śrī caitanya-caritāmṛta Madhya 24.40
esence veškeré sladkosti — Śrī caitanya-caritāmṛta Antya 6.117
parama-sāra
podstatná část — Śrī caitanya-caritāmṛta Madhya 8.160
prema-sāra
podstata této lásky — Śrī caitanya-caritāmṛta Ādi 4.68
prema-tattva-sāra
podstata Jejich milostného vztahu — Śrī caitanya-caritāmṛta Madhya 8.263