Skip to main content

Synonyma

sādhu-saṅga
sdružování se s oddanými — Śrī caitanya-caritāmṛta Madhya 24.339
sādhu-saṅgaḥ
společnost čistých oddaných — Śrī caitanya-caritāmṛta Madhya 23.14-15
sādhu-saṅge
díky společnosti oddaných — Śrī caitanya-caritāmṛta Madhya 22.45, Śrī caitanya-caritāmṛta Madhya 24.165
díky sdružování se s oddanými — Śrī caitanya-caritāmṛta Madhya 22.49
díky společnosti oddaného — Śrī caitanya-caritāmṛta Madhya 22.54
styk se skutečnými oddanými — Śrī caitanya-caritāmṛta Madhya 24.124
ve společnosti oddaných — Śrī caitanya-caritāmṛta Madhya 24.188, Śrī caitanya-caritāmṛta Madhya 24.216
díky společnosti svaté osoby — Śrī caitanya-caritāmṛta Madhya 24.227
sādhu-sevana
sloužení oddaným — Śrī caitanya-caritāmṛta Madhya 24.339
sādhu-svabhāva
vlastnost svatých osob — Śrī caitanya-caritāmṛta Antya 3.237
sādhu
to je podstatné — Śrīmad-bhāgavatam 1.2.5
dobro — Śrīmad-bhāgavatam 1.19.4
zcela v pořádku — Śrīmad-bhāgavatam 1.19.19
velice dobrý — Śrīmad-bhāgavatam 2.3.25
světče — Śrīmad-bhāgavatam 2.7.19
s dobrým chováním — Śrīmad-bhāgavatam 3.1.30
dobrý — Śrīmad-bhāgavatam 3.2.4, Śrīmad-bhāgavatam 7.5.36
vše dobré — Śrīmad-bhāgavatam 3.5.18
dobré, jak má být — Śrīmad-bhāgavatam 3.7.16
oddaný — Śrīmad-bhāgavatam 3.14.5
patřičně — Śrīmad-bhāgavatam 4.2.7
správné — Śrīmad-bhāgavatam 4.3.22
poctivou — Śrīmad-bhāgavatam 4.8.37
svatý — Śrīmad-bhāgavatam 4.22.18
řádně — Śrīmad-bhāgavatam 4.24.62, Śrīmad-bhāgavatam 5.10.4, Śrīmad-bhāgavatam 9.22.40
dobré — Śrīmad-bhāgavatam 4.25.12, Śrīmad-bhāgavatam 7.5.3
posvátně, krásně — Śrīmad-bhāgavatam 4.26.12
velice dobré — Śrīmad-bhāgavatam 4.29.4
vhodné — Śrīmad-bhāgavatam 5.5.4
vznešených oddaných — Śrīmad-bhāgavatam 6.7.36
zbožné činnosti — Śrīmad-bhāgavatam 6.18.20
vynikající — Śrīmad-bhāgavatam 7.1.4-5
nejlepší — Śrīmad-bhāgavatam 7.5.4
velmi dobré, to nejlepší v životě — Śrīmad-bhāgavatam 7.5.5
skutečně dobré — Śrīmad-bhāgavatam 7.5.53
příliš prospěšné — Śrīmad-bhāgavatam 8.19.31
co je příznivé — Śrīmad-bhāgavatam 9.4.39-40
nádherné — Śrīmad-bhāgavatam 10.12.7-11
velmi čistá — Śrī caitanya-caritāmṛta Madhya 3.7
čestný — Śrī caitanya-caritāmṛta Madhya 17.15