Skip to main content

Synonyma

rājya-bhoga
požitek z království — Śrī caitanya-caritāmṛta Madhya 12.20
rājya chāḍi'
vzdám se království a — Śrī caitanya-caritāmṛta Madhya 12.10
ei rājya
toto království — Śrī caitanya-caritāmṛta Madhya 16.6
kari rājya āvaraṇe
zdobím své království — Śrī caitanya-caritāmṛta Madhya 13.157
kibā rājya
jakou cenu má mé království — Śrī caitanya-caritāmṛta Madhya 11.49
rājya-kāmaḥ
ti, kteří touží po království — Śrīmad-bhāgavatam 2.3.2-7
každý, kdo chce mít nějakou říši nebo království — Śrīmad-bhāgavatam 2.3.9
rājya-kāmukaḥ
jelikož toužil po královském trůnu — Śrīmad-bhāgavatam 9.23.18-19
rājya-sukha-lobhena
hnáni chtivou touhou po královském štěstí — Bg. 1.44
nija-rājya-mane
v království Její vlastní mysli — Śrī caitanya-caritāmṛta Antya 17.58
rājya-ādi-pradāna
udělení stejného vládního postavení a tak dále. — Śrī caitanya-caritāmṛta Antya 9.110
rājya
království — Śrīmad-bhāgavatam 6.15.21-23, Śrīmad-bhāgavatam 7.7.44, Śrī caitanya-caritāmṛta Ādi 9.44, Śrī caitanya-caritāmṛta Madhya 1.176, Śrī caitanya-caritāmṛta Madhya 12.9, Śrī caitanya-caritāmṛta Antya 9.70, Śrī caitanya-caritāmṛta Antya 9.96
do království. — Śrī caitanya-caritāmṛta Madhya 5.122
rājya-vardhanaḥ
jménem Rājyavardhana neboli ten, kdo dokáže rozšířit království — Śrīmad-bhāgavatam 9.2.29
svā-rājya
setrvávající ve svém přirozeném postavení, kdy slouží Pánu — Śrīmad-bhāgavatam 9.4.25
rājya-śāsane
vládu království — Śrī caitanya-caritāmṛta Madhya 21.126
rājya-viṣaya
královské bohatství — Śrī caitanya-caritāmṛta Antya 9.109