Skip to main content

Synonyma

rudra-abhimarśitam
zničená Vīrabhadrou — Śrīmad-bhāgavatam 4.7.48
rudra-abhivīkṣitaḥ
poté, co na něho Rudra (Pán Śiva) pohlédl — Śrīmad-bhāgavatam 4.7.9
rudra-anucara
stoupenci Rudry, Pána Śivy — Śrīmad-bhāgavatam 4.10.5
rudra-anucaraiḥ
stoupenci Pána Śivy — Śrīmad-bhāgavatam 4.5.13
rudra-anīkaiḥ
Śivovými vojáky — Śrīmad-bhāgavatam 4.6.1-2
rudra-bhaya
ve strachu z Rudry — Śrīmad-bhāgavatam 4.24.68
rudra-bhayāt
ze strachu před Śivou — Śrīmad-bhāgavatam 1.7.18
brahma-rudra-puraḥ sarāḥ
zastoupené Pánem Brahmou a Pánem Śivou — Śrīmad-bhāgavatam 7.9.1
brahma-rudra-sama
na stejné úrovni sosobnostmi, jako je Pán Brahmā a Pán Śiva — Śrī caitanya-caritāmṛta Madhya 25.79
rudra-rūpa dhari
přijímající podobu Pána Śivy — Śrī caitanya-caritāmṛta Madhya 20.290
rudra-gaṇa
a Páni Śivové — Śrī caitanya-caritāmṛta Madhya 21.58
Śivové — Śrī caitanya-caritāmṛta Madhya 21.68
rudra-gaṇāḥ
expanze Pána Śivy — Śrīmad-bhāgavatam 6.3.14-15
rudra-gītam
píseň Pána Śivy — Śrīmad-bhāgavatam 4.25.2
rudra-gītena
pomocí písně, kterou složil Pán Śiva — Śrīmad-bhāgavatam 4.30.1
písní Pána Śivy — Śrīmad-bhāgavatam 4.30.10
rudra-purogāḥ
s Pánem Śivou jako vůdcem — Śrīmad-bhāgavatam 4.7.43
rudra-pārṣadaiḥ
vojáky Pána Śivy — Śrīmad-bhāgavatam 4.5.6
rudra-pārṣadām
společníci Rudry — Śrīmad-bhāgavatam 3.6.29
rudra-rodanam
kus stříbra či zlata se očistí — Śrīmad-bhāgavatam 8.24.48
rudra
projevy Pána Śivy — Bg. 11.22
ó Rudro — Śrīmad-bhāgavatam 3.12.13, Śrīmad-bhāgavatam 4.5.4, Śrīmad-bhāgavatam 4.6.53
ó Pane Śivo — Śrīmad-bhāgavatam 4.6.53
Pán Śiva — Śrīmad-bhāgavatam 4.7.27, Śrīmad-bhāgavatam 8.8.27, Śrī caitanya-caritāmṛta Ādi 6.79
Rudra — Śrī caitanya-caritāmṛta Ādi 10.106
Pána Śivu — Śrī caitanya-caritāmṛta Madhya 18.116, Śrī caitanya-caritāmṛta Madhya 25.80
podoba Pána Rudry — Śrī caitanya-caritāmṛta Madhya 20.308
rudra-ātmā
v podobě Rudry — Śrīmad-bhāgavatam 2.10.43
rudra-sṛṣṭānām
kteří byli zplozeni Rudrou — Śrīmad-bhāgavatam 3.12.16
rudra-sāvarṇiḥ
Rudra-sāvarṇi — Śrīmad-bhāgavatam 8.13.27
rudra-śareṇa
šípem Pána Śivy — Śrīmad-bhāgavatam 10.7.29
rudra-rūpa
podobu Pána Śivy — Śrī caitanya-caritāmṛta Ādi 5.105
podobu Rudry — Śrī caitanya-caritāmṛta Madhya 20.307
rudra-sāvarṇye
v Rudra-sāvarṇya-manvantaře — Śrī caitanya-caritāmṛta Madhya 20.327
rudra-ādi
Śivové a další — Śrī caitanya-caritāmṛta Madhya 21.73