Skip to main content

Synonyma

roma-harṣaḥ
ježení chlupů na těle — Bg. 1.29
roma-harṣaṇam
díky kterému se ježí chlupy. — Bg. 18.74
roma-harṣaṇaḥ
ježící se chlupy. — Śrīmad-bhāgavatam 8.10.5
hṛṣṭa-romā
s chlupy zježenými nesmírnou extází — Bg. 11.14
udbhidyamāna-roma-pulaka-kulakaḥ
zježení chlupů — Śrīmad-bhāgavatam 5.7.12
roma-pulaka-kulakaḥ
jehož příznaky extáze na těle — Śrīmad-bhāgavatam 5.17.2
roma-kūpe
kožní póry — Śrī caitanya-caritāmṛta Madhya 2.6
prati roma-kūpe
z každého póru — Śrī caitanya-caritāmṛta Antya 10.73
prati-roma-kūpe
v každém kožním póru — Śrī caitanya-caritāmṛta Antya 14.92
prahṛṣṭa-romā
chlupy zježené v extázi — Śrīmad-bhāgavatam 3.13.5
jemuž se ježily chlupy na těle — Śrī caitanya-caritāmṛta Antya 19.70
prahṛṣṭa-roma
s chlupy zježenými radostí — Śrīmad-bhāgavatam 6.16.31
roma-utsavaḥ
chlupy zježené radostí — Śrīmad-bhāgavatam 1.16.35
roma
chlupy na těle — Śrīmad-bhāgavatam 2.10.23, Śrīmad-bhāgavatam 4.24.22
chlupy — Śrīmad-bhāgavatam 3.13.34, Śrīmad-bhāgavatam 3.26.56, Śrīmad-bhāgavatam 7.12.21, Śrī caitanya-caritāmṛta Antya 18.50
chlupů na těle — Śrī caitanya-caritāmṛta Ādi 5.72
roma-vṛnda
chlupy na těle — Śrī caitanya-caritāmṛta Madhya 13.102
roma-udgama
zježené chlupy — Śrī caitanya-caritāmṛta Antya 14.92
romā
chlupů na těle — Śrīmad-bhāgavatam 3.4.14
ūrdhva-romā
Ūrdhvaromā — Śrīmad-bhāgavatam 5.20.15