Skip to main content

Synonyma

roṣa-amarṣa
hněv a netrpělivost — Śrī caitanya-caritāmṛta Madhya 2.63
sa-roṣa-antare
rozhněvaný — Śrī caitanya-caritāmṛta Antya 4.157
gāḍha roṣa
hluboký hněv — Śrī caitanya-caritāmṛta Antya 20.55
kailā roṣa-ābhāsa
předstíral, že se zlobí — Śrī caitanya-caritāmṛta Antya 7.146
kara roṣa
se zlobíš. — Śrī caitanya-caritāmṛta Madhya 15.287
zlobíte se — Śrī caitanya-caritāmṛta Antya 8.84
nā karaya roṣa
se nezlobí. — Śrī caitanya-caritāmṛta Madhya 15.50
kare praṇaya-roṣa
projevili láskyplný hněv. — Śrī caitanya-caritāmṛta Antya 7.99
kare roṣa
projevuje hněv — Śrī caitanya-caritāmṛta Antya 20.54
kari' praṇaya-roṣa
projevující láskyplný hněv — Śrī caitanya-caritāmṛta Antya 9.31
kari roṣa
mohu se zlobit — Śrī caitanya-caritāmṛta Antya 15.18
dávám za vinu — Śrī caitanya-caritāmṛta Antya 19.50
zlobím se — Śrī caitanya-caritāmṛta Antya 19.52
kari' roṣa
zlobící se — Śrī caitanya-caritāmṛta Antya 17.36
nā kariha roṣa
nezlobte se. — Śrī caitanya-caritāmṛta Antya 20.100
mahā-roṣa
velice rozzlobený. — Śrī caitanya-caritāmṛta Madhya 12.124
praṇaya-roṣa
láskyplný hněv. — Śrī caitanya-caritāmṛta Madhya 16.138
láskyplný hněv — Śrī caitanya-caritāmṛta Antya 7.145
roṣa
hněv — Śrīmad-bhāgavatam 4.2.20, Śrī caitanya-caritāmṛta Ādi 2.87, Śrī caitanya-caritāmṛta Madhya 6.93, Śrī caitanya-caritāmṛta Madhya 12.123, Śrī caitanya-caritāmṛta Madhya 12.170, Śrī caitanya-caritāmṛta Antya 7.145, Śrī caitanya-caritāmṛta Antya 19.49, Śrī caitanya-caritāmṛta Antya 20.5
rozzlobený. — Śrī caitanya-caritāmṛta Ādi 5.171
rozzlobená — Śrī caitanya-caritāmṛta Ādi 14.27
hněv. — Śrī caitanya-caritāmṛta Ādi 14.56, Śrī caitanya-caritāmṛta Madhya 2.69, Śrī caitanya-caritāmṛta Madhya 13.141
rozhněvaný — Śrī caitanya-caritāmṛta Ādi 16.47
rozhněvaný. — Śrī caitanya-caritāmṛta Ādi 16.53
a hněv. — Śrī caitanya-caritāmṛta Madhya 6.113
hněvu. — Śrī caitanya-caritāmṛta Madhya 14.126
sa-roṣa
s hněvem — Śrī caitanya-caritāmṛta Ādi 14.84
roṣa-ābhāsa
zdánlivý hněv — Śrī caitanya-caritāmṛta Madhya 13.185
jako by se zlobil. — Śrī caitanya-caritāmṛta Antya 1.178
sa-roṣa vacana
hněvivá slova — Śrī caitanya-caritāmṛta Antya 3.193