Skip to main content

Synonyma

bhojana-raṅga
jedení — Śrī caitanya-caritāmṛta Madhya 14.45
śrī-raṅga darśana
navštěvoval chrám Śrī Raṅgy — Śrī caitanya-caritāmṛta Madhya 9.87
raṅga dekhe
sledují zábavu — Śrī caitanya-caritāmṛta Antya 6.81
śrī-raṅga dekhiyā
po návštěvě tohoto chrámu — Śrī caitanya-caritāmṛta Madhya 1.107
poté, co navštívil Šrí Rangu. — Śrī caitanya-caritāmṛta Madhya 9.163
raṇa-raṅga-durmadaḥ
arogantní na bitevním poli — Śrīmad-bhāgavatam 6.11.8
kare nṛtya-raṅga
tančil s radostí — Śrī caitanya-caritāmṛta Madhya 15.21
śrī-raṅga-kṣetra
na místo, kde stojí Raṅganāthův chrám — Śrī caitanya-caritāmṛta Madhya 1.107
śrī-raṅga-kṣetre
na posvátné místo Šrí Ranga-kšétra — Śrī caitanya-caritāmṛta Madhya 9.79
ve Šrí Ranga-kšétře — Śrī caitanya-caritāmṛta Madhya 9.91
raṅga-līlā
zábavu ve Šrí Ranga-kšétře — Śrī caitanya-caritāmṛta Madhya 9.165
nṛtya-raṅga
zábavu z tance — Śrī caitanya-caritāmṛta Madhya 13.179
śrī-raṅga-purī
Śrī Raṅgou Purīm — Śrī caitanya-caritāmṛta Madhya 1.113
Śrī Raṅga Purī — Śrī caitanya-caritāmṛta Madhya 9.285, Śrī caitanya-caritāmṛta Madhya 9.295, Śrī caitanya-caritāmṛta Madhya 9.300
Śrī Raṅga Purī. — Śrī caitanya-caritāmṛta Madhya 9.302
śrī-raṅga-purīra
Śrī Raṅgy Purīho — Śrī caitanya-caritāmṛta Madhya 9.288
raṅga
zábavy. — Śrī caitanya-caritāmṛta Ādi 5.146
lest. — Śrī caitanya-caritāmṛta Ādi 7.31-32
projevu — Śrī caitanya-caritāmṛta Ādi 13.101
zábavy — Śrī caitanya-caritāmṛta Madhya 2.83
su-raṅga
žlutohnědá — Śrī caitanya-caritāmṛta Madhya 12.213
yuddha-raṅga
souboj. — Śrī caitanya-caritāmṛta Madhya 13.171
raṅga-sthale
na pódiu — Śrī caitanya-caritāmṛta Antya 1.184