Skip to main content

Synonyma

ratna-ogha-śāta-kaumbha-ambara-āvṛtān
pokrytých drahokamy a látkou vyšívanou zlatem. — Śrīmad-bhāgavatam 10.5.3
śrīvatsa-aṅgada-do-ratna-kambu-kaṅkaṇa-pāṇayaḥ
se symbolem bohyně štěstí na hrudích, ozdobnými pásky na pažích, drahokamem Kaustubha na krcích nesoucích tři čáry jako lastura a náramky na rukách — Śrīmad-bhāgavatam 10.13.47-48
ratna-ābharaṇa-bhūṣitā
ozdobená šperky z cenných drahokamů — Śrīmad-bhāgavatam 10.4.10-11
ratna-bāṅdhā
postavená z drahokamů — Śrī caitanya-caritāmṛta Madhya 1.158
ratna-cintāmaṇi
zázračný kámen, základ všech kovů — Śrī caitanya-caritāmṛta Madhya 8.294
ratna-daṇḍam
s držadlem z drahokamů — Śrīmad-bhāgavatam 1.10.17
dhana-ratna-maṇi
bohatství — Śrī caitanya-caritāmṛta Ādi 9.28
ratna-garbham
oceán. — Śrīmad-bhāgavatam 3.8.30
ratna-gaṇa
drahokamy — Śrī caitanya-caritāmṛta Madhya 4.193
ratna-hāra
perlové náhrdelníky — Śrī caitanya-caritāmṛta Madhya 6.256
phaṇā-ratna jvale
drahokamy na kápích se blýskají. — Śrī caitanya-caritāmṛta Madhya 18.94
ratna-jñāne
považující za drahokamy — Śrī caitanya-caritāmṛta Madhya 18.106
ratna-khacitāḥ
ozdobené klenoty. — Śrī caitanya-caritāmṛta Madhya 2.36
ratna-khani
důl drahokamů. — Śrī caitanya-caritāmṛta Madhya 14.160
mahā-ratna
cenné šperky — Śrīmad-bhāgavatam 2.2.9
drahocenné šperky — Śrīmad-bhāgavatam 2.2.9, Śrīmad-bhāgavatam 4.6.27
mahā-ratna-prāya
jako velice vzácné drahokamy — Śrī caitanya-caritāmṛta Madhya 9.309
ratna-mandire
do malého domku z drahokamů — Śrī caitanya-caritāmṛta Antya 18.101
v domě z drahokamů — Śrī caitanya-caritāmṛta Antya 18.103
ratna-maṇḍapa
oltář z drahokamů — Śrī caitanya-caritāmṛta Ādi 5.218-219
ratna-nikarān
spousty drahokamů — Śrīmad-bhāgavatam 4.19.9
ratna-oghān
různé druhy drahokamů — Śrīmad-bhāgavatam 7.4.17
ratna-pradīpāḥ
lampy z drahokamů — Śrīmad-bhāgavatam 3.33.17
prāpta-ratna
získaný drahokam — Śrī caitanya-caritāmṛta Antya 14.35
strī-ratna
žena, která si zaslouží stát se manželkou Pána — Śrīmad-bhāgavatam 1.11.35
gopī — Śrī caitanya-caritāmṛta Ādi 4.116
ratna
jiné drahokamy — Śrīmad-bhāgavatam 2.2.10
drahokamy — Śrīmad-bhāgavatam 3.8.23, Śrīmad-bhāgavatam 3.8.24, Śrīmad-bhāgavatam 5.26.19
šperky — Śrīmad-bhāgavatam 3.33.17
z drahokamů — Śrīmad-bhāgavatam 4.9.62, Śrīmad-bhāgavatam 7.2.29-31
drahé kameny — Śrīmad-bhāgavatam 8.2.2-3
ve špercích — Śrīmad-bhāgavatam 9.4.27
posázený drahokamy — Śrī caitanya-caritāmṛta Ādi 8.50
klenoty — Śrī caitanya-caritāmṛta Madhya 2.38
drahokam — Śrī caitanya-caritāmṛta Madhya 8.176, Śrī caitanya-caritāmṛta Madhya 10.52, Śrī caitanya-caritāmṛta Antya 14.42
drahokamů — Śrī caitanya-caritāmṛta Madhya 15.140
sarva-ratna
šperky všeho druhu — Śrīmad-bhāgavatam 3.23.13
ratna-sthalīṣu
na místech posázených drahokamy — Śrīmad-bhāgavatam 7.4.9-12
ratna-uttama
nejlepší z drahokamů (Kaustubha) — Śrīmad-bhāgavatam 8.20.32-33
ratna-āgāra
v chrámu z drahokamů — Śrī caitanya-caritāmṛta Ādi 1.16, Śrī caitanya-caritāmṛta Madhya 1.4, Śrī caitanya-caritāmṛta Antya 1.6